శ్రీ స్వర్ణ ఆకర్షణ భైరవ స్తోత్రం
ఓం అస్య శ్రీ స్వర్ణాకర్షణ భైరవ స్తోత్ర మహామంత్రస్య బ్రహ్మ ఋషిః అనుష్టుప్ ఛందః శ్రీ స్వర్ణాకర్షణ భైరవో దేవతా హ్రీం బీజం క్లీం శక్తిః సః కీలకం మమ దారిద్ర్య నాశార్థే పాఠే వినియోగః ॥
ఋష్యాది న్యాసః ।
బ్రహ్మర్షయే నమః శిరసి ।
అనుష్టుప్ ఛందసే నమః ముఖే ।
స్వర్ణాకర్షణ భైరవాయ నమః హృది ।
హ్రీం బీజాయ నమః గుహ్యే ।
క్లీం శక్తయే నమః పాదయోః ।
సః కీలకాయ నమః నాభౌ ।
వినియొగాయ నమః సర్వాంగే ।
హ్రాం హ్రీం హ్రూం ఇతి కర షడంగన్యాసః ॥
ధ్యానమ్ ।
పారిజాతద్రుమ కాంతారే స్థితే మాణిక్యమండపే ।
సింహాసనగతం వందే భైరవం స్వర్ణదాయకమ్ ॥
గాంగేయ పాత్రం డమరూం త్రిశూలం
వరం కరః సందధతం త్రినేత్రమ్ ।
దేవ్యాయుతం తప్త సువర్ణవర్ణ
స్వర్ణాకర్షణభైరవమాశ్రయామి ॥
మంత్రః ।
ఓం ఐం హ్రీం శ్రీం ఐం శ్రీం ఆపదుద్ధారణాయ హ్రాం హ్రీం హ్రూం అజామలవధ్యాయ లోకేశ్వరాయ స్వర్ణాకర్షణభైరవాయ మమ దారిద్ర్య విద్వేషణాయ మహాభైరవాయ నమః శ్రీం హ్రీం ఐమ్ ।
స్తోత్రమ్ ।
నమస్తేఽస్తు భైరవాయ బ్రహ్మవిష్ణుశివాత్మనే ।
నమస్త్రైలోక్యవంద్యాయ వరదాయ పరాత్మనే ॥ 1 ॥
రత్నసింహాసనస్థాయ దివ్యాభరణశోభినే ।
దివ్యమాల్యవిభూషాయ నమస్తే దివ్యమూర్తయే ॥ 2 ॥
నమస్తేఽనేకహస్తాయ హ్యనేకశిరసే నమః ।
నమస్తేఽనేకనేత్రాయ హ్యనేకవిభవే నమః ॥ 3 ॥
నమస్తేఽనేకకంఠాయ హ్యనేకాంశాయ తే నమః ।
నమోస్త్వనేకైశ్వర్యాయ హ్యనేకదివ్యతేజసే ॥ 4 ॥
అనేకాయుధయుక్తాయ హ్యనేకసురసేవినే ।
అనేకగుణయుక్తాయ మహాదేవాయ తే నమః ॥ 5 ॥
నమో దారిద్ర్యకాలాయ మహాసంపత్ప్రదాయినే ।
శ్రీభైరవీప్రయుక్తాయ త్రిలోకేశాయ తే నమః ॥ 6 ॥
దిగంబర నమస్తుభ్యం దిగీశాయ నమో నమః ।
నమోఽస్తు దైత్యకాలాయ పాపకాలాయ తే నమః ॥ 7 ॥
సర్వజ్ఞాయ నమస్తుభ్యం నమస్తే దివ్యచక్షుషే ।
అజితాయ నమస్తుభ్యం జితామిత్రాయ తే నమః ॥ 8 ॥
నమస్తే రుద్రపుత్రాయ గణనాథాయ తే నమః ।
నమస్తే వీరవీరాయ మహావీరాయ తే నమః ॥ 9 ॥
నమోఽస్త్వనంతవీర్యాయ మహాఘోరాయ తే నమః ।
నమస్తే ఘోరఘోరాయ విశ్వఘోరాయ తే నమః ॥ 10 ॥
నమః ఉగ్రాయ శాంతాయ భక్తేభ్యః శాంతిదాయినే ।
గురవే సర్వలోకానాం నమః ప్రణవ రూపిణే ॥ 11 ॥
నమస్తే వాగ్భవాఖ్యాయ దీర్ఘకామాయ తే నమః ।
నమస్తే కామరాజాయ యోషిత్కామాయ తే నమః ॥ 12 ॥
దీర్ఘమాయాస్వరూపాయ మహామాయాపతే నమః ।
సృష్టిమాయాస్వరూపాయ విసర్గాయ సమ్యాయినే ॥ 13 ॥
రుద్రలోకేశపూజ్యాయ హ్యాపదుద్ధారణాయ చ ।
నమోఽజామలబద్ధాయ సువర్ణాకర్షణాయ తే ॥ 14 ॥
నమో నమో భైరవాయ మహాదారిద్ర్యనాశినే ।
ఉన్మూలనకర్మఠాయ హ్యలక్ష్మ్యా సర్వదా నమః ॥ 15 ॥
నమో లోకత్రయేశాయ స్వానందనిహితాయ తే ।
నమః శ్రీబీజరూపాయ సర్వకామప్రదాయినే ॥ 16 ॥
నమో మహాభైరవాయ శ్రీరూపాయ నమో నమః ।
ధనాధ్యక్ష నమస్తుభ్యం శరణ్యాయ నమో నమః ॥ 17 ॥
నమః ప్రసన్నరూపాయ హ్యాదిదేవాయ తే నమః ।
నమస్తే మంత్రరూపాయ నమస్తే రత్నరూపిణే ॥ 18 ॥
నమస్తే స్వర్ణరూపాయ సువర్ణాయ నమో నమః ।
నమః సువర్ణవర్ణాయ మహాపుణ్యాయ తే నమః ॥ 19 ॥
నమః శుద్ధాయ బుద్ధాయ నమః సంసారతారిణే ।
నమో దేవాయ గుహ్యాయ ప్రబలాయ నమో నమః ॥ 20 ॥
నమస్తే బలరూపాయ పరేషాం బలనాశినే ।
నమస్తే స్వర్గసంస్థాయ నమో భూర్లోకవాసినే ॥ 21 ॥
నమః పాతాళవాసాయ నిరాధారాయ తే నమః ।
నమో నమః స్వతంత్రాయ హ్యనంతాయ నమో నమః ॥ 22 ॥
ద్విభుజాయ నమస్తుభ్యం భుజత్రయసుశోభినే ।
నమోఽణిమాదిసిద్ధాయ స్వర్ణహస్తాయ తే నమః ॥ 23 ॥
పూర్ణచంద్రప్రతీకాశవదనాంభోజశోభినే ।
నమస్తే స్వర్ణరూపాయ స్వర్ణాలంకారశోభినే ॥ 24 ॥
నమః స్వర్ణాకర్షణాయ స్వర్ణాభాయ చ తే నమః ।
నమస్తే స్వర్ణకంఠాయ స్వర్ణాలంకారధారిణే ॥ 25 ॥
స్వర్ణసింహాసనస్థాయ స్వర్ణపాదాయ తే నమః ।
నమః స్వర్ణాభపారాయ స్వర్ణకాంచీసుశోభినే ॥ 26 ॥
నమస్తే స్వర్ణజంఘాయ భక్తకామదుఘాత్మనే ।
నమస్తే స్వర్ణభక్తానాం కల్పవృక్షస్వరూపిణే ॥ 27 ॥
చింతామణిస్వరూపాయ నమో బ్రహ్మాదిసేవినే ।
కల్పద్రుమాధఃసంస్థాయ బహుస్వర్ణప్రదాయినే ॥ 28 ॥
నమో హేమాదికర్షాయ భైరవాయ నమో నమః ।
స్తవేనానేన సంతుష్టో భవ లోకేశభైరవ ॥ 29 ॥
పశ్య మాం కరుణావిష్ట శరణాగతవత్సల ।
శ్రీభైరవ ధనాధ్యక్ష శరణం త్వాం భజామ్యహమ్ ।
ప్రసీద సకలాన్ కామాన్ ప్రయచ్ఛ మమ సర్వదా ॥ 30 ॥
ఫలశ్రుతిః
శ్రీమహాభైరవస్యేదం స్తోత్రసూక్తం సుదుర్లభమ్ ।
మంత్రాత్మకం మహాపుణ్యం సర్వైశ్వర్యప్రదాయకమ్ ॥ 31 ॥
యః పఠేన్నిత్యమేకాగ్రం పాతకైః స విముచ్యతే ।
లభతే చామలాలక్ష్మీమష్టైశ్వర్యమవాప్నుయాత్ ॥ 32 ॥
చింతామణిమవాప్నోతి ధేను కల్పతరుం ధృవమ్ ।
స్వర్ణరాశిమవాప్నోతి సిద్ధిమేవ స మానవః ॥ 33 ॥
సంధ్యాయాం యః పఠేత్ స్తోత్రం దశావృత్యా నరోత్తమైః ।
స్వప్నే శ్రీభైరవస్తస్య సాక్షాద్భూత్వా జగద్గురుః ॥ 34 ॥
స్వర్ణరాశి దదాత్యేవ తత్క్షణాన్నాస్తి సంశయః ।
సర్వదా యః పఠేత్ స్తోత్రం భైరవస్య మహాత్మనః ॥ 35 ॥
లోకత్రయం వశీకుర్యాదచలాం శ్రియమవాప్నుయాత్ ।
న భయం లభతే క్వాపి విఘ్నభూతాదిసంభవ ॥ 36 ॥
మ్రియంతే శత్రవోఽవశ్యమలక్ష్మీనాశమాప్నుయాత్ ।
అక్షయం లభతే సౌఖ్యం సర్వదా మానవోత్తమః ॥ 37 ॥
అష్టపంచాశతాణఢ్యో మంత్రరాజః ప్రకీర్తితః ।
దారిద్ర్యదుఃఖశమనం స్వర్ణాకర్షణకారకః ॥ 38 ॥
య యేన సంజపేత్ ధీమాన్ స్తోత్రం వా ప్రపఠేత్ సదా ।
మహాభైరవసాయుజ్యం స్వాంతకాలే భవేద్ధ్రువమ్ ॥ 39 ॥
ఇతి రుద్రయామల తంత్రే స్వర్ణాకర్షణ భైరవ స్తోత్రమ్ ॥
श्री स्वर्ण आकर्षण भैरव स्तोत्रम्
This document is in शुद्ध देवनागरी (Devanagiri) with the right anusvaras marked.
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥
ध्यानम् ।
पारिजातद्रुम कान्तारे स्थिते माणिक्यमण्डपे ।
सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥
गाङ्गेय पात्रं डमरूं त्रिशूलं
वरं करः सन्दधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥
मन्त्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवन्द्याय वरदाय परात्मने ॥ 1 ॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥
नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥
नमस्तेऽनेककण्ठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥
अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥
नमो दारिद्र्यकालाय महासम्पत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥
दिगम्बर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥
नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥
नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥
नमः उग्राय शान्ताय भक्तेभ्यः शान्तिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥
दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥
रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥
नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥
नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥
नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥
नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥
नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतन्त्राय ह्यनन्ताय नमो नमः ॥ 22 ॥
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥
पूर्णचन्द्रप्रतीकाशवदनाम्भोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालङ्कारशोभिने ॥ 24 ॥
नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकण्ठाय स्वर्णालङ्कारधारिणे ॥ 25 ॥
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकाञ्चीसुशोभिने ॥ 26 ॥
नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥
चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥
नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन सन्तुष्टो भव लोकेशभैरव ॥ 29 ॥
पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥
फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥
यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥
चिन्तामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥
सन्ध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥
स्वर्णराशि ददात्येव तत्क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥
लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसम्भव ॥ 36 ॥
म्रियन्ते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥
अष्टपञ्चाशताणढ्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥
य येन सञ्जपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वान्तकाले भवेद्ध्रुवम् ॥ 39 ॥
इति रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥
Sri Swarna Akarshana Bhairava Stotram
This document is in romanized sanskrit (english) according to IAST standard.
ōṃ asya śrī svarṇākarṣaṇa bhairava stōtra mahāmantrasya brahma ṛṣiḥ anuṣṭup Chandaḥ śrī svarṇākarṣaṇa bhairavō dēvatā hrīṃ bījaṃ klīṃ śaktiḥ saḥ kīlakaṃ mama dāridrya nāśārthē pāṭhē viniyōgaḥ ॥
ṛṣyādi nyāsaḥ ।
brahmarṣayē namaḥ śirasi ।
anuṣṭup Chandasē namaḥ mukhē ।
svarṇākarṣaṇa bhairavāya namaḥ hṛdi ।
hrīṃ bījāya namaḥ guhyē ।
klīṃ śaktayē namaḥ pādayōḥ ।
saḥ kīlakāya namaḥ nābhau ।
viniyogāya namaḥ sarvāṅgē ।
hrāṃ hrīṃ hrūṃ iti kara ṣaḍaṅganyāsaḥ ॥
dhyānam ।
pārijātadruma kāntārē sthitē māṇikyamaṇḍapē ।
siṃhāsanagataṃ vandē bhairavaṃ svarṇadāyakam ॥
gāṅgēya pātraṃ ḍamarūṃ triśūlaṃ
varaṃ karaḥ sandadhataṃ trinētram ।
dēvyāyutaṃ tapta suvarṇavarṇa
svarṇākarṣaṇabhairavamāśrayāmi ॥
mantraḥ ।
ōṃ aiṃ hrīṃ śrīṃ aiṃ śrīṃ āpaduddhāraṇāya hrāṃ hrīṃ hrūṃ ajāmalavadhyāya lōkēśvarāya svarṇākarṣaṇabhairavāya mama dāridrya vidvēṣaṇāya mahābhairavāya namaḥ śrīṃ hrīṃ aim ।
stōtram ।
namastē'stu bhairavāya brahmaviṣṇuśivātmanē ।
namastrailōkyavandyāya varadāya parātmanē ॥ 1 ॥
ratnasiṃhāsanasthāya divyābharaṇaśōbhinē ।
divyamālyavibhūṣāya namastē divyamūrtayē ॥ 2 ॥
namastē'nēkahastāya hyanēkaśirasē namaḥ ।
namastē'nēkanētrāya hyanēkavibhavē namaḥ ॥ 3 ॥
namastē'nēkakaṇṭhāya hyanēkāṃśāya tē namaḥ ।
namōstvanēkaiśvaryāya hyanēkadivyatējasē ॥ 4 ॥
anēkāyudhayuktāya hyanēkasurasēvinē ।
anēkaguṇayuktāya mahādēvāya tē namaḥ ॥ 5 ॥
namō dāridryakālāya mahāsampatpradāyinē ।
śrībhairavīprayuktāya trilōkēśāya tē namaḥ ॥ 6 ॥
digambara namastubhyaṃ digīśāya namō namaḥ ।
namō'stu daityakālāya pāpakālāya tē namaḥ ॥ 7 ॥
sarvajñāya namastubhyaṃ namastē divyachakṣuṣē ।
ajitāya namastubhyaṃ jitāmitrāya tē namaḥ ॥ 8 ॥
namastē rudraputrāya gaṇanāthāya tē namaḥ ।
namastē vīravīrāya mahāvīrāya tē namaḥ ॥ 9 ॥
namō'stvanantavīryāya mahāghōrāya tē namaḥ ।
namastē ghōraghōrāya viśvaghōrāya tē namaḥ ॥ 10 ॥
namaḥ ugrāya śāntāya bhaktēbhyaḥ śāntidāyinē ।
guravē sarvalōkānāṃ namaḥ praṇava rūpiṇē ॥ 11 ॥
namastē vāgbhavākhyāya dīrghakāmāya tē namaḥ ।
namastē kāmarājāya yōṣitkāmāya tē namaḥ ॥ 12 ॥
dīrghamāyāsvarūpāya mahāmāyāpatē namaḥ ।
sṛṣṭimāyāsvarūpāya visargāya samyāyinē ॥ 13 ॥
rudralōkēśapūjyāya hyāpaduddhāraṇāya cha ।
namō'jāmalabaddhāya suvarṇākarṣaṇāya tē ॥ 14 ॥
namō namō bhairavāya mahādāridryanāśinē ।
unmūlanakarmaṭhāya hyalakṣmyā sarvadā namaḥ ॥ 15 ॥
namō lōkatrayēśāya svānandanihitāya tē ।
namaḥ śrībījarūpāya sarvakāmapradāyinē ॥ 16 ॥
namō mahābhairavāya śrīrūpāya namō namaḥ ।
dhanādhyakṣa namastubhyaṃ śaraṇyāya namō namaḥ ॥ 17 ॥
namaḥ prasannarūpāya hyādidēvāya tē namaḥ ।
namastē mantrarūpāya namastē ratnarūpiṇē ॥ 18 ॥
namastē svarṇarūpāya suvarṇāya namō namaḥ ।
namaḥ suvarṇavarṇāya mahāpuṇyāya tē namaḥ ॥ 19 ॥
namaḥ śuddhāya buddhāya namaḥ saṃsāratāriṇē ।
namō dēvāya guhyāya prabalāya namō namaḥ ॥ 20 ॥
namastē balarūpāya parēṣāṃ balanāśinē ।
namastē svargasaṃsthāya namō bhūrlōkavāsinē ॥ 21 ॥
namaḥ pātāḻavāsāya nirādhārāya tē namaḥ ।
namō namaḥ svatantrāya hyanantāya namō namaḥ ॥ 22 ॥
dvibhujāya namastubhyaṃ bhujatrayasuśōbhinē ।
namō'ṇimādisiddhāya svarṇahastāya tē namaḥ ॥ 23 ॥
pūrṇachandrapratīkāśavadanāmbhōjaśōbhinē ।
namastē svarṇarūpāya svarṇālaṅkāraśōbhinē ॥ 24 ॥
namaḥ svarṇākarṣaṇāya svarṇābhāya cha tē namaḥ ।
namastē svarṇakaṇṭhāya svarṇālaṅkāradhāriṇē ॥ 25 ॥
svarṇasiṃhāsanasthāya svarṇapādāya tē namaḥ ।
namaḥ svarṇābhapārāya svarṇakāñchīsuśōbhinē ॥ 26 ॥
namastē svarṇajaṅghāya bhaktakāmadughātmanē ।
namastē svarṇabhaktānāṃ kalpavṛkṣasvarūpiṇē ॥ 27 ॥
chintāmaṇisvarūpāya namō brahmādisēvinē ।
kalpadrumādhaḥsaṃsthāya bahusvarṇapradāyinē ॥ 28 ॥
namō hēmādikarṣāya bhairavāya namō namaḥ ।
stavēnānēna santuṣṭō bhava lōkēśabhairava ॥ 29 ॥
paśya māṃ karuṇāviṣṭa śaraṇāgatavatsala ।
śrībhairava dhanādhyakṣa śaraṇaṃ tvāṃ bhajāmyaham ।
prasīda sakalān kāmān prayachCha mama sarvadā ॥ 30 ॥
phalaśrutiḥ
śrīmahābhairavasyēdaṃ stōtrasūktaṃ sudurlabham ।
mantrātmakaṃ mahāpuṇyaṃ sarvaiśvaryapradāyakam ॥ 31 ॥
yaḥ paṭhēnnityamēkāgraṃ pātakaiḥ sa vimuchyatē ।
labhatē chāmalālakṣmīmaṣṭaiśvaryamavāpnuyāt ॥ 32 ॥
chintāmaṇimavāpnōti dhēnu kalpataruṃ dhṛvam ।
svarṇarāśimavāpnōti siddhimēva sa mānavaḥ ॥ 33 ॥
sandhyāyāṃ yaḥ paṭhēt stōtraṃ daśāvṛtyā narōttamaiḥ ।
svapnē śrībhairavastasya sākṣādbhūtvā jagadguruḥ ॥ 34 ॥
svarṇarāśi dadātyēva tatkṣaṇānnāsti saṃśayaḥ ।
sarvadā yaḥ paṭhēt stōtraṃ bhairavasya mahātmanaḥ ॥ 35 ॥
lōkatrayaṃ vaśīkuryādachalāṃ śriyamavāpnuyāt ।
na bhayaṃ labhatē kvāpi vighnabhūtādisambhava ॥ 36 ॥
mriyantē śatravō'vaśyamalakṣmīnāśamāpnuyāt ।
akṣayaṃ labhatē saukhyaṃ sarvadā mānavōttamaḥ ॥ 37 ॥
aṣṭapañchāśatāṇaḍhyō mantrarājaḥ prakīrtitaḥ ।
dāridryaduḥkhaśamanaṃ svarṇākarṣaṇakārakaḥ ॥ 38 ॥
ya yēna sañjapēt dhīmān stōtraṃ vā prapaṭhēt sadā ।
mahābhairavasāyujyaṃ svāntakālē bhavēddhruvam ॥ 39 ॥
iti rudrayāmala tantrē svarṇākarṣaṇa bhairava stōtram ॥
ஶ்ரீ ஸ்வர்ண ஆகர்ஷண பை⁴ரவ ஸ்தோத்ரம்
This document is in Tamil language.
ஓம் அஸ்ய ஶ்ரீ ஸ்வர்ணாகர்ஷண பை⁴ரவ ஸ்தோத்ர மஹாமந்த்ரஸ்ய ப்³ரஹ்ம ருஷி: அனுஷ்டுப் ச²ந்த:³ ஶ்ரீ ஸ்வர்ணாகர்ஷண பை⁴ரவோ தே³வதா ஹ்ரீம் பீ³ஜம் க்லீம் ஶக்தி: ஸ: கீலகம் மம தா³ரித்³ர்ய நாஶார்தே² பாடே² வினியோக:³ ॥
ருஷ்யாதி³ ந்யாஸ: ।
ப்³ரஹ்மர்ஷயே நம: ஶிரஸி ।
அனுஷ்டுப் ச²ந்த³ஸே நம: முகே² ।
ஸ்வர்ணாகர்ஷண பை⁴ரவாய நம: ஹ்ருதி³ ।
ஹ்ரீம் பீ³ஜாய நம: கு³ஹ்யே ।
க்லீம் ஶக்தயே நம: பாத³யோ: ।
ஸ: கீலகாய நம: நாபௌ⁴ ।
வினியொகா³ய நம: ஸர்வாங்கே³ ।
ஹ்ராம் ஹ்ரீம் ஹ்ரூம் இதி கர ஷட³ங்க³ன்யாஸ: ॥
த்⁴யானம் ।
பாரிஜாதத்³ரும காந்தாரே ஸ்தி²தே மாணிக்யமண்ட³பே ।
ஸிம்ஹாஸனக³தம் வந்தே³ பை⁴ரவம் ஸ்வர்ணதா³யகம் ॥
கா³ங்கே³ய பாத்ரம் ட³மரூம் த்ரிஶூலம்
வரம் கர: ஸந்த³த⁴தம் த்ரினேத்ரம் ।
தே³வ்யாயுதம் தப்த ஸுவர்ணவர்ண
ஸ்வர்ணாகர்ஷணபை⁴ரவமாஶ்ரயாமி ॥
மந்த்ர: ।
ஓம் ஐம் ஹ்ரீம் ஶ்ரீம் ஐம் ஶ்ரீம் ஆபது³த்³தா⁴ரணாய ஹ்ராம் ஹ்ரீம் ஹ்ரூம் அஜாமலவத்⁴யாய லோகேஶ்வராய ஸ்வர்ணாகர்ஷணபை⁴ரவாய மம தா³ரித்³ர்ய வித்³வேஷணாய மஹாபை⁴ரவாய நம: ஶ்ரீம் ஹ்ரீம் ஐம் ।
ஸ்தோத்ரம் ।
நமஸ்தேஸ்து பை⁴ரவாய ப்³ரஹ்மவிஷ்ணுஶிவாத்மனே ।
நமஸ்த்ரைலோக்யவந்த்³யாய வரதா³ய பராத்மனே ॥ 1 ॥
ரத்னஸிம்ஹாஸனஸ்தா²ய தி³வ்யாப⁴ரணஶோபி⁴னே ।
தி³வ்யமால்யவிபூ⁴ஷாய நமஸ்தே தி³வ்யமூர்தயே ॥ 2 ॥
நமஸ்தேனேகஹஸ்தாய ஹ்யனேகஶிரஸே நம: ।
நமஸ்தேனேகனேத்ராய ஹ்யனேகவிப⁴வே நம: ॥ 3 ॥
நமஸ்தேனேககண்டா²ய ஹ்யனேகாம்ஶாய தே நம: ।
நமோஸ்த்வனேகைஶ்வர்யாய ஹ்யனேகதி³வ்யதேஜஸே ॥ 4 ॥
அனேகாயுத⁴யுக்தாய ஹ்யனேகஸுரஸேவினே ।
அனேககு³ணயுக்தாய மஹாதே³வாய தே நம: ॥ 5 ॥
நமோ தா³ரித்³ர்யகாலாய மஹாஸம்பத்ப்ரதா³யினே ।
ஶ்ரீபை⁴ரவீப்ரயுக்தாய த்ரிலோகேஶாய தே நம: ॥ 6 ॥
தி³க³ம்ப³ர நமஸ்துப்⁴யம் தி³கீ³ஶாய நமோ நம: ।
நமோஸ்து தை³த்யகாலாய பாபகாலாய தே நம: ॥ 7 ॥
ஸர்வஜ்ஞாய நமஸ்துப்⁴யம் நமஸ்தே தி³வ்யசக்ஷுஷே ।
அஜிதாய நமஸ்துப்⁴யம் ஜிதாமித்ராய தே நம: ॥ 8 ॥
நமஸ்தே ருத்³ரபுத்ராய க³ணனாதா²ய தே நம: ।
நமஸ்தே வீரவீராய மஹாவீராய தே நம: ॥ 9 ॥
நமோஸ்த்வனந்தவீர்யாய மஹாகோ⁴ராய தே நம: ।
நமஸ்தே கோ⁴ரகோ⁴ராய விஶ்வகோ⁴ராய தே நம: ॥ 1௦ ॥
நம: உக்³ராய ஶாந்தாய ப⁴க்தேப்⁴ய: ஶாந்திதா³யினே ।
கு³ரவே ஸர்வலோகானாம் நம: ப்ரணவ ரூபிணே ॥ 11 ॥
நமஸ்தே வாக்³ப⁴வாக்²யாய தீ³ர்க⁴காமாய தே நம: ।
நமஸ்தே காமராஜாய யோஷித்காமாய தே நம: ॥ 12 ॥
தீ³ர்க⁴மாயாஸ்வரூபாய மஹாமாயாபதே நம: ।
ஸ்ருஷ்டிமாயாஸ்வரூபாய விஸர்கா³ய ஸம்யாயினே ॥ 13 ॥
ருத்³ரலோகேஶபூஜ்யாய ஹ்யாபது³த்³தா⁴ரணாய ச ।
நமோஜாமலப³த்³தா⁴ய ஸுவர்ணாகர்ஷணாய தே ॥ 14 ॥
நமோ நமோ பை⁴ரவாய மஹாதா³ரித்³ர்யனாஶினே ।
உன்மூலனகர்மடா²ய ஹ்யலக்ஷ்ம்யா ஸர்வதா³ நம: ॥ 15 ॥
நமோ லோகத்ரயேஶாய ஸ்வானந்த³னிஹிதாய தே ।
நம: ஶ்ரீபீ³ஜரூபாய ஸர்வகாமப்ரதா³யினே ॥ 16 ॥
நமோ மஹாபை⁴ரவாய ஶ்ரீரூபாய நமோ நம: ।
த⁴னாத்⁴யக்ஷ நமஸ்துப்⁴யம் ஶரண்யாய நமோ நம: ॥ 17 ॥
நம: ப்ரஸன்னரூபாய ஹ்யாதி³தே³வாய தே நம: ।
நமஸ்தே மந்த்ரரூபாய நமஸ்தே ரத்னரூபிணே ॥ 18 ॥
நமஸ்தே ஸ்வர்ணரூபாய ஸுவர்ணாய நமோ நம: ।
நம: ஸுவர்ணவர்ணாய மஹாபுண்யாய தே நம: ॥ 19 ॥
நம: ஶுத்³தா⁴ய பு³த்³தா⁴ய நம: ஸம்ஸாரதாரிணே ।
நமோ தே³வாய கு³ஹ்யாய ப்ரப³லாய நமோ நம: ॥ 2௦ ॥
நமஸ்தே ப³லரூபாய பரேஷாம் ப³லனாஶினே ।
நமஸ்தே ஸ்வர்க³ஸம்ஸ்தா²ய நமோ பூ⁴ர்லோகவாஸினே ॥ 21 ॥
நம: பாதாளவாஸாய நிராதா⁴ராய தே நம: ।
நமோ நம: ஸ்வதந்த்ராய ஹ்யனந்தாய நமோ நம: ॥ 22 ॥
த்³விபு⁴ஜாய நமஸ்துப்⁴யம் பு⁴ஜத்ரயஸுஶோபி⁴னே ।
நமோணிமாதி³ஸித்³தா⁴ய ஸ்வர்ணஹஸ்தாய தே நம: ॥ 23 ॥
பூர்ணசந்த்³ரப்ரதீகாஶவத³னாம்போ⁴ஜஶோபி⁴னே ।
நமஸ்தே ஸ்வர்ணரூபாய ஸ்வர்ணாலங்காரஶோபி⁴னே ॥ 24 ॥
நம: ஸ்வர்ணாகர்ஷணாய ஸ்வர்ணாபா⁴ய ச தே நம: ।
நமஸ்தே ஸ்வர்ணகண்டா²ய ஸ்வர்ணாலங்காரதா⁴ரிணே ॥ 25 ॥
ஸ்வர்ணஸிம்ஹாஸனஸ்தா²ய ஸ்வர்ணபாதா³ய தே நம: ।
நம: ஸ்வர்ணாப⁴பாராய ஸ்வர்ணகாஞ்சீஸுஶோபி⁴னே ॥ 26 ॥
நமஸ்தே ஸ்வர்ணஜங்கா⁴ய ப⁴க்தகாமது³கா⁴த்மனே ।
நமஸ்தே ஸ்வர்ணப⁴க்தானாம் கல்பவ்ருக்ஷஸ்வரூபிணே ॥ 27 ॥
சிந்தாமணிஸ்வரூபாய நமோ ப்³ரஹ்மாதி³ஸேவினே ।
கல்பத்³ருமாத:⁴ஸம்ஸ்தா²ய ப³ஹுஸ்வர்ணப்ரதா³யினே ॥ 28 ॥
நமோ ஹேமாதி³கர்ஷாய பை⁴ரவாய நமோ நம: ।
ஸ்தவேனானேன ஸந்துஷ்டோ ப⁴வ லோகேஶபை⁴ரவ ॥ 29 ॥
பஶ்ய மாம் கருணாவிஷ்ட ஶரணாக³தவத்ஸல ।
ஶ்ரீபை⁴ரவ த⁴னாத்⁴யக்ஷ ஶரணம் த்வாம் பஜ⁴ாம்யஹம் ।
ப்ரஸீத³ ஸகலான் காமான் ப்ரயச்ச² மம ஸர்வதா³ ॥ 3௦ ॥
ப²லஶ்ருதி:
ஶ்ரீமஹாபை⁴ரவஸ்யேத³ம் ஸ்தோத்ரஸூக்தம் ஸுது³ர்லப⁴ம் ।
மந்த்ராத்மகம் மஹாபுண்யம் ஸர்வைஶ்வர்யப்ரதா³யகம் ॥ 31 ॥
ய: படே²ன்னித்யமேகாக்³ரம் பாதகை: ஸ விமுச்யதே ।
லப⁴தே சாமலாலக்ஷ்மீமஷ்டைஶ்வர்யமவாப்னுயாத் ॥ 32 ॥
சிந்தாமணிமவாப்னோதி தே⁴னு கல்பதரும் த்⁴ருவம் ।
ஸ்வர்ணராஶிமவாப்னோதி ஸித்³தி⁴மேவ ஸ மானவ: ॥ 33 ॥
ஸந்த்⁴யாயாம் ய: படே²த் ஸ்தோத்ரம் த³ஶாவ்ருத்யா நரோத்தமை: ।
ஸ்வப்னே ஶ்ரீபை⁴ரவஸ்தஸ்ய ஸாக்ஷாத்³பூ⁴த்வா ஜக³த்³கு³ரு: ॥ 34 ॥
ஸ்வர்ணராஶி த³தா³த்யேவ தத்க்ஷணான்னாஸ்தி ஸம்ஶய: ।
ஸர்வதா³ ய: படே²த் ஸ்தோத்ரம் பை⁴ரவஸ்ய மஹாத்மன: ॥ 35 ॥
லோகத்ரயம் வஶீகுர்யாத³சலாம் ஶ்ரியமவாப்னுயாத் ।
ந ப⁴யம் லப⁴தே க்வாபி விக்⁴னபூ⁴தாதி³ஸம்ப⁴வ ॥ 36 ॥
ம்ரியந்தே ஶத்ரவோவஶ்யமலக்ஷ்மீனாஶமாப்னுயாத் ।
அக்ஷயம் லப⁴தே ஸௌக்²யம் ஸர்வதா³ மானவோத்தம: ॥ 37 ॥
அஷ்டபஞ்சாஶதாணட்⁴யோ மந்த்ரராஜ: ப்ரகீர்தித: ।
தா³ரித்³ர்யது³:க²ஶமனம் ஸ்வர்ணாகர்ஷணகாரக: ॥ 38 ॥
ய யேன ஸஞ்ஜபேத் தீ⁴மான் ஸ்தோத்ரம் வா ப்ரபடே²த் ஸதா³ ।
மஹாபை⁴ரவஸாயுஜ்யம் ஸ்வாந்தகாலே ப⁴வேத்³த்⁴ருவம் ॥ 39 ॥
இதி ருத்³ரயாமல தந்த்ரே ஸ்வர்ணாகர்ஷண பை⁴ரவ ஸ்தோத்ரம் ॥
ಶ್ರೀ ಸ್ವರ್ಣ ಆಕರ್ಷಣ ಭೈರವ ಸ್ತೋತ್ರಂ
This document is in ಸರಳ ಕನ್ನಡ (kannada) with simplified anusvaras.
ಓಂ ಅಸ್ಯ ಶ್ರೀ ಸ್ವರ್ಣಾಕರ್ಷಣ ಭೈರವ ಸ್ತೋತ್ರ ಮಹಾಮಂತ್ರಸ್ಯ ಬ್ರಹ್ಮ ಋಷಿಃ ಅನುಷ್ಟುಪ್ ಛಂದಃ ಶ್ರೀ ಸ್ವರ್ಣಾಕರ್ಷಣ ಭೈರವೋ ದೇವತಾ ಹ್ರೀಂ ಬೀಜಂ ಕ್ಲೀಂ ಶಕ್ತಿಃ ಸಃ ಕೀಲಕಂ ಮಮ ದಾರಿದ್ರ್ಯ ನಾಶಾರ್ಥೇ ಪಾಠೇ ವಿನಿಯೋಗಃ ॥
ಋಷ್ಯಾದಿ ನ್ಯಾಸಃ ।
ಬ್ರಹ್ಮರ್ಷಯೇ ನಮಃ ಶಿರಸಿ ।
ಅನುಷ್ಟುಪ್ ಛಂದಸೇ ನಮಃ ಮುಖೇ ।
ಸ್ವರ್ಣಾಕರ್ಷಣ ಭೈರವಾಯ ನಮಃ ಹೃದಿ ।
ಹ್ರೀಂ ಬೀಜಾಯ ನಮಃ ಗುಹ್ಯೇ ।
ಕ್ಲೀಂ ಶಕ್ತಯೇ ನಮಃ ಪಾದಯೋಃ ।
ಸಃ ಕೀಲಕಾಯ ನಮಃ ನಾಭೌ ।
ವಿನಿಯೊಗಾಯ ನಮಃ ಸರ್ವಾಂಗೇ ।
ಹ್ರಾಂ ಹ್ರೀಂ ಹ್ರೂಂ ಇತಿ ಕರ ಷಡಂಗನ್ಯಾಸಃ ॥
ಧ್ಯಾನಮ್ ।
ಪಾರಿಜಾತದ್ರುಮ ಕಾಂತಾರೇ ಸ್ಥಿತೇ ಮಾಣಿಕ್ಯಮಂಡಪೇ ।
ಸಿಂಹಾಸನಗತಂ ವಂದೇ ಭೈರವಂ ಸ್ವರ್ಣದಾಯಕಮ್ ॥
ಗಾಂಗೇಯ ಪಾತ್ರಂ ಡಮರೂಂ ತ್ರಿಶೂಲಂ
ವರಂ ಕರಃ ಸಂದಧತಂ ತ್ರಿನೇತ್ರಮ್ ।
ದೇವ್ಯಾಯುತಂ ತಪ್ತ ಸುವರ್ಣವರ್ಣ
ಸ್ವರ್ಣಾಕರ್ಷಣಭೈರವಮಾಶ್ರಯಾಮಿ ॥
ಮಂತ್ರಃ ।
ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಐಂ ಶ್ರೀಂ ಆಪದುದ್ಧಾರಣಾಯ ಹ್ರಾಂ ಹ್ರೀಂ ಹ್ರೂಂ ಅಜಾಮಲವಧ್ಯಾಯ ಲೋಕೇಶ್ವರಾಯ ಸ್ವರ್ಣಾಕರ್ಷಣಭೈರವಾಯ ಮಮ ದಾರಿದ್ರ್ಯ ವಿದ್ವೇಷಣಾಯ ಮಹಾಭೈರವಾಯ ನಮಃ ಶ್ರೀಂ ಹ್ರೀಂ ಐಮ್ ।
ಸ್ತೋತ್ರಮ್ ।
ನಮಸ್ತೇಽಸ್ತು ಭೈರವಾಯ ಬ್ರಹ್ಮವಿಷ್ಣುಶಿವಾತ್ಮನೇ ।
ನಮಸ್ತ್ರೈಲೋಕ್ಯವಂದ್ಯಾಯ ವರದಾಯ ಪರಾತ್ಮನೇ ॥ 1 ॥
ರತ್ನಸಿಂಹಾಸನಸ್ಥಾಯ ದಿವ್ಯಾಭರಣಶೋಭಿನೇ ।
ದಿವ್ಯಮಾಲ್ಯವಿಭೂಷಾಯ ನಮಸ್ತೇ ದಿವ್ಯಮೂರ್ತಯೇ ॥ 2 ॥
ನಮಸ್ತೇಽನೇಕಹಸ್ತಾಯ ಹ್ಯನೇಕಶಿರಸೇ ನಮಃ ।
ನಮಸ್ತೇಽನೇಕನೇತ್ರಾಯ ಹ್ಯನೇಕವಿಭವೇ ನಮಃ ॥ 3 ॥
ನಮಸ್ತೇಽನೇಕಕಂಠಾಯ ಹ್ಯನೇಕಾಂಶಾಯ ತೇ ನಮಃ ।
ನಮೋಸ್ತ್ವನೇಕೈಶ್ವರ್ಯಾಯ ಹ್ಯನೇಕದಿವ್ಯತೇಜಸೇ ॥ 4 ॥
ಅನೇಕಾಯುಧಯುಕ್ತಾಯ ಹ್ಯನೇಕಸುರಸೇವಿನೇ ।
ಅನೇಕಗುಣಯುಕ್ತಾಯ ಮಹಾದೇವಾಯ ತೇ ನಮಃ ॥ 5 ॥
ನಮೋ ದಾರಿದ್ರ್ಯಕಾಲಾಯ ಮಹಾಸಂಪತ್ಪ್ರದಾಯಿನೇ ।
ಶ್ರೀಭೈರವೀಪ್ರಯುಕ್ತಾಯ ತ್ರಿಲೋಕೇಶಾಯ ತೇ ನಮಃ ॥ 6 ॥
ದಿಗಂಬರ ನಮಸ್ತುಭ್ಯಂ ದಿಗೀಶಾಯ ನಮೋ ನಮಃ ।
ನಮೋಽಸ್ತು ದೈತ್ಯಕಾಲಾಯ ಪಾಪಕಾಲಾಯ ತೇ ನಮಃ ॥ 7 ॥
ಸರ್ವಜ್ಞಾಯ ನಮಸ್ತುಭ್ಯಂ ನಮಸ್ತೇ ದಿವ್ಯಚಕ್ಷುಷೇ ।
ಅಜಿತಾಯ ನಮಸ್ತುಭ್ಯಂ ಜಿತಾಮಿತ್ರಾಯ ತೇ ನಮಃ ॥ 8 ॥
ನಮಸ್ತೇ ರುದ್ರಪುತ್ರಾಯ ಗಣನಾಥಾಯ ತೇ ನಮಃ ।
ನಮಸ್ತೇ ವೀರವೀರಾಯ ಮಹಾವೀರಾಯ ತೇ ನಮಃ ॥ 9 ॥
ನಮೋಽಸ್ತ್ವನಂತವೀರ್ಯಾಯ ಮಹಾಘೋರಾಯ ತೇ ನಮಃ ।
ನಮಸ್ತೇ ಘೋರಘೋರಾಯ ವಿಶ್ವಘೋರಾಯ ತೇ ನಮಃ ॥ 10 ॥
ನಮಃ ಉಗ್ರಾಯ ಶಾಂತಾಯ ಭಕ್ತೇಭ್ಯಃ ಶಾಂತಿದಾಯಿನೇ ।
ಗುರವೇ ಸರ್ವಲೋಕಾನಾಂ ನಮಃ ಪ್ರಣವ ರೂಪಿಣೇ ॥ 11 ॥
ನಮಸ್ತೇ ವಾಗ್ಭವಾಖ್ಯಾಯ ದೀರ್ಘಕಾಮಾಯ ತೇ ನಮಃ ।
ನಮಸ್ತೇ ಕಾಮರಾಜಾಯ ಯೋಷಿತ್ಕಾಮಾಯ ತೇ ನಮಃ ॥ 12 ॥
ದೀರ್ಘಮಾಯಾಸ್ವರೂಪಾಯ ಮಹಾಮಾಯಾಪತೇ ನಮಃ ।
ಸೃಷ್ಟಿಮಾಯಾಸ್ವರೂಪಾಯ ವಿಸರ್ಗಾಯ ಸಮ್ಯಾಯಿನೇ ॥ 13 ॥
ರುದ್ರಲೋಕೇಶಪೂಜ್ಯಾಯ ಹ್ಯಾಪದುದ್ಧಾರಣಾಯ ಚ ।
ನಮೋಽಜಾಮಲಬದ್ಧಾಯ ಸುವರ್ಣಾಕರ್ಷಣಾಯ ತೇ ॥ 14 ॥
ನಮೋ ನಮೋ ಭೈರವಾಯ ಮಹಾದಾರಿದ್ರ್ಯನಾಶಿನೇ ।
ಉನ್ಮೂಲನಕರ್ಮಠಾಯ ಹ್ಯಲಕ್ಷ್ಮ್ಯಾ ಸರ್ವದಾ ನಮಃ ॥ 15 ॥
ನಮೋ ಲೋಕತ್ರಯೇಶಾಯ ಸ್ವಾನಂದನಿಹಿತಾಯ ತೇ ।
ನಮಃ ಶ್ರೀಬೀಜರೂಪಾಯ ಸರ್ವಕಾಮಪ್ರದಾಯಿನೇ ॥ 16 ॥
ನಮೋ ಮಹಾಭೈರವಾಯ ಶ್ರೀರೂಪಾಯ ನಮೋ ನಮಃ ।
ಧನಾಧ್ಯಕ್ಷ ನಮಸ್ತುಭ್ಯಂ ಶರಣ್ಯಾಯ ನಮೋ ನಮಃ ॥ 17 ॥
ನಮಃ ಪ್ರಸನ್ನರೂಪಾಯ ಹ್ಯಾದಿದೇವಾಯ ತೇ ನಮಃ ।
ನಮಸ್ತೇ ಮಂತ್ರರೂಪಾಯ ನಮಸ್ತೇ ರತ್ನರೂಪಿಣೇ ॥ 18 ॥
ನಮಸ್ತೇ ಸ್ವರ್ಣರೂಪಾಯ ಸುವರ್ಣಾಯ ನಮೋ ನಮಃ ।
ನಮಃ ಸುವರ್ಣವರ್ಣಾಯ ಮಹಾಪುಣ್ಯಾಯ ತೇ ನಮಃ ॥ 19 ॥
ನಮಃ ಶುದ್ಧಾಯ ಬುದ್ಧಾಯ ನಮಃ ಸಂಸಾರತಾರಿಣೇ ।
ನಮೋ ದೇವಾಯ ಗುಹ್ಯಾಯ ಪ್ರಬಲಾಯ ನಮೋ ನಮಃ ॥ 20 ॥
ನಮಸ್ತೇ ಬಲರೂಪಾಯ ಪರೇಷಾಂ ಬಲನಾಶಿನೇ ।
ನಮಸ್ತೇ ಸ್ವರ್ಗಸಂಸ್ಥಾಯ ನಮೋ ಭೂರ್ಲೋಕವಾಸಿನೇ ॥ 21 ॥
ನಮಃ ಪಾತಾಳವಾಸಾಯ ನಿರಾಧಾರಾಯ ತೇ ನಮಃ ।
ನಮೋ ನಮಃ ಸ್ವತಂತ್ರಾಯ ಹ್ಯನಂತಾಯ ನಮೋ ನಮಃ ॥ 22 ॥
ದ್ವಿಭುಜಾಯ ನಮಸ್ತುಭ್ಯಂ ಭುಜತ್ರಯಸುಶೋಭಿನೇ ।
ನಮೋಽಣಿಮಾದಿಸಿದ್ಧಾಯ ಸ್ವರ್ಣಹಸ್ತಾಯ ತೇ ನಮಃ ॥ 23 ॥
ಪೂರ್ಣಚಂದ್ರಪ್ರತೀಕಾಶವದನಾಂಭೋಜಶೋಭಿನೇ ।
ನಮಸ್ತೇ ಸ್ವರ್ಣರೂಪಾಯ ಸ್ವರ್ಣಾಲಂಕಾರಶೋಭಿನೇ ॥ 24 ॥
ನಮಃ ಸ್ವರ್ಣಾಕರ್ಷಣಾಯ ಸ್ವರ್ಣಾಭಾಯ ಚ ತೇ ನಮಃ ।
ನಮಸ್ತೇ ಸ್ವರ್ಣಕಂಠಾಯ ಸ್ವರ್ಣಾಲಂಕಾರಧಾರಿಣೇ ॥ 25 ॥
ಸ್ವರ್ಣಸಿಂಹಾಸನಸ್ಥಾಯ ಸ್ವರ್ಣಪಾದಾಯ ತೇ ನಮಃ ।
ನಮಃ ಸ್ವರ್ಣಾಭಪಾರಾಯ ಸ್ವರ್ಣಕಾಂಚೀಸುಶೋಭಿನೇ ॥ 26 ॥
ನಮಸ್ತೇ ಸ್ವರ್ಣಜಂಘಾಯ ಭಕ್ತಕಾಮದುಘಾತ್ಮನೇ ।
ನಮಸ್ತೇ ಸ್ವರ್ಣಭಕ್ತಾನಾಂ ಕಲ್ಪವೃಕ್ಷಸ್ವರೂಪಿಣೇ ॥ 27 ॥
ಚಿಂತಾಮಣಿಸ್ವರೂಪಾಯ ನಮೋ ಬ್ರಹ್ಮಾದಿಸೇವಿನೇ ।
ಕಲ್ಪದ್ರುಮಾಧಃಸಂಸ್ಥಾಯ ಬಹುಸ್ವರ್ಣಪ್ರದಾಯಿನೇ ॥ 28 ॥
ನಮೋ ಹೇಮಾದಿಕರ್ಷಾಯ ಭೈರವಾಯ ನಮೋ ನಮಃ ।
ಸ್ತವೇನಾನೇನ ಸಂತುಷ್ಟೋ ಭವ ಲೋಕೇಶಭೈರವ ॥ 29 ॥
ಪಶ್ಯ ಮಾಂ ಕರುಣಾವಿಷ್ಟ ಶರಣಾಗತವತ್ಸಲ ।
ಶ್ರೀಭೈರವ ಧನಾಧ್ಯಕ್ಷ ಶರಣಂ ತ್ವಾಂ ಭಜಾಮ್ಯಹಮ್ ।
ಪ್ರಸೀದ ಸಕಲಾನ್ ಕಾಮಾನ್ ಪ್ರಯಚ್ಛ ಮಮ ಸರ್ವದಾ ॥ 30 ॥
ಫಲಶ್ರುತಿಃ
ಶ್ರೀಮಹಾಭೈರವಸ್ಯೇದಂ ಸ್ತೋತ್ರಸೂಕ್ತಂ ಸುದುರ್ಲಭಮ್ ।
ಮಂತ್ರಾತ್ಮಕಂ ಮಹಾಪುಣ್ಯಂ ಸರ್ವೈಶ್ವರ್ಯಪ್ರದಾಯಕಮ್ ॥ 31 ॥
ಯಃ ಪಠೇನ್ನಿತ್ಯಮೇಕಾಗ್ರಂ ಪಾತಕೈಃ ಸ ವಿಮುಚ್ಯತೇ ।
ಲಭತೇ ಚಾಮಲಾಲಕ್ಷ್ಮೀಮಷ್ಟೈಶ್ವರ್ಯಮವಾಪ್ನುಯಾತ್ ॥ 32 ॥
ಚಿಂತಾಮಣಿಮವಾಪ್ನೋತಿ ಧೇನು ಕಲ್ಪತರುಂ ಧೃವಮ್ ।
ಸ್ವರ್ಣರಾಶಿಮವಾಪ್ನೋತಿ ಸಿದ್ಧಿಮೇವ ಸ ಮಾನವಃ ॥ 33 ॥
ಸಂಧ್ಯಾಯಾಂ ಯಃ ಪಠೇತ್ ಸ್ತೋತ್ರಂ ದಶಾವೃತ್ಯಾ ನರೋತ್ತಮೈಃ ।
ಸ್ವಪ್ನೇ ಶ್ರೀಭೈರವಸ್ತಸ್ಯ ಸಾಕ್ಷಾದ್ಭೂತ್ವಾ ಜಗದ್ಗುರುಃ ॥ 34 ॥
ಸ್ವರ್ಣರಾಶಿ ದದಾತ್ಯೇವ ತತ್ಕ್ಷಣಾನ್ನಾಸ್ತಿ ಸಂಶಯಃ ।
ಸರ್ವದಾ ಯಃ ಪಠೇತ್ ಸ್ತೋತ್ರಂ ಭೈರವಸ್ಯ ಮಹಾತ್ಮನಃ ॥ 35 ॥
ಲೋಕತ್ರಯಂ ವಶೀಕುರ್ಯಾದಚಲಾಂ ಶ್ರಿಯಮವಾಪ್ನುಯಾತ್ ।
ನ ಭಯಂ ಲಭತೇ ಕ್ವಾಪಿ ವಿಘ್ನಭೂತಾದಿಸಂಭವ ॥ 36 ॥
ಮ್ರಿಯಂತೇ ಶತ್ರವೋಽವಶ್ಯಮಲಕ್ಷ್ಮೀನಾಶಮಾಪ್ನುಯಾತ್ ।
ಅಕ್ಷಯಂ ಲಭತೇ ಸೌಖ್ಯಂ ಸರ್ವದಾ ಮಾನವೋತ್ತಮಃ ॥ 37 ॥
ಅಷ್ಟಪಂಚಾಶತಾಣಢ್ಯೋ ಮಂತ್ರರಾಜಃ ಪ್ರಕೀರ್ತಿತಃ ।
ದಾರಿದ್ರ್ಯದುಃಖಶಮನಂ ಸ್ವರ್ಣಾಕರ್ಷಣಕಾರಕಃ ॥ 38 ॥
ಯ ಯೇನ ಸಂಜಪೇತ್ ಧೀಮಾನ್ ಸ್ತೋತ್ರಂ ವಾ ಪ್ರಪಠೇತ್ ಸದಾ ।
ಮಹಾಭೈರವಸಾಯುಜ್ಯಂ ಸ್ವಾಂತಕಾಲೇ ಭವೇದ್ಧ್ರುವಮ್ ॥ 39 ॥
ಇತಿ ರುದ್ರಯಾಮಲ ತಂತ್ರೇ ಸ್ವರ್ಣಾಕರ್ಷಣ ಭೈರವ ಸ್ತೋತ್ರಮ್ ॥
ശ്രീ സ്വര്ണ ആകര്ഷണ ഭൈരവ സ്തോത്രമ്
This document is in Malayalam language.
ഓം അസ്യ ശ്രീ സ്വര്ണാകര്ഷണ ഭൈരവ സ്തോത്ര മഹാമംത്രസ്യ ബ്രഹ്മ ഋഷിഃ അനുഷ്ടുപ് ഛംദഃ ശ്രീ സ്വര്ണാകര്ഷണ ഭൈരവോ ദേവതാ ഹ്രീം ബീജം ക്ലീം ശക്തിഃ സഃ കീലകം മമ ദാരിദ്ര്യ നാശാര്ഥേ പാഠേ വിനിയോഗഃ ॥
ഋഷ്യാദി ന്യാസഃ ।
ബ്രഹ്മര്ഷയേ നമഃ ശിരസി ।
അനുഷ്ടുപ് ഛംദസേ നമഃ മുഖേ ।
സ്വര്ണാകര്ഷണ ഭൈരവായ നമഃ ഹൃദി ।
ഹ്രീം ബീജായ നമഃ ഗുഹ്യേ ।
ക്ലീം ശക്തയേ നമഃ പാദയോഃ ।
സഃ കീലകായ നമഃ നാഭൌ ।
വിനിയൊഗായ നമഃ സർവാംഗേ ।
ഹ്രാം ഹ്രീം ഹ്രൂം ഇതി കര ഷഡംഗന്യാസഃ ॥
ധ്യാനമ് ।
പാരിജാതദ്രുമ കാംതാരേ സ്ഥിതേ മാണിക്യമംഡപേ ।
സിംഹാസനഗതം വംദേ ഭൈരവം സ്വര്ണദായകമ് ॥
ഗാംഗേയ പാത്രം ഡമരൂം ത്രിശൂലം
വരം കരഃ സംദധതം ത്രിനേത്രമ് ।
ദേവ്യായുതം തപ്ത സുവര്ണവര്ണ
സ്വര്ണാകര്ഷണഭൈരവമാശ്രയാമി ॥
മംത്രഃ ।
ഓം ഐം ഹ്രീം ശ്രീം ഐം ശ്രീം ആപദുദ്ധാരണായ ഹ്രാം ഹ്രീം ഹ്രൂം അജാമലവധ്യായ ലോകേശ്വരായ സ്വര്ണാകര്ഷണഭൈരവായ മമ ദാരിദ്ര്യ വിദ്വേഷണായ മഹാഭൈരവായ നമഃ ശ്രീം ഹ്രീം ഐമ് ।
സ്തോത്രമ് ।
നമസ്തേഽസ്തു ഭൈരവായ ബ്രഹ്മവിഷ്ണുശിവാത്മനേ ।
നമസ്ത്രൈലോക്യവംദ്യായ വരദായ പരാത്മനേ ॥ 1 ॥
രത്നസിംഹാസനസ്ഥായ ദിവ്യാഭരണശോഭിനേ ।
ദിവ്യമാല്യവിഭൂഷായ നമസ്തേ ദിവ്യമൂര്തയേ ॥ 2 ॥
നമസ്തേഽനേകഹസ്തായ ഹ്യനേകശിരസേ നമഃ ।
നമസ്തേഽനേകനേത്രായ ഹ്യനേകവിഭവേ നമഃ ॥ 3 ॥
നമസ്തേഽനേകകംഠായ ഹ്യനേകാംശായ തേ നമഃ ।
നമോസ്ത്വനേകൈശ്വര്യായ ഹ്യനേകദിവ്യതേജസേ ॥ 4 ॥
അനേകായുധയുക്തായ ഹ്യനേകസുരസേവിനേ ।
അനേകഗുണയുക്തായ മഹാദേവായ തേ നമഃ ॥ 5 ॥
നമോ ദാരിദ്ര്യകാലായ മഹാസംപത്പ്രദായിനേ ।
ശ്രീഭൈരവീപ്രയുക്തായ ത്രിലോകേശായ തേ നമഃ ॥ 6 ॥
ദിഗംബര നമസ്തുഭ്യം ദിഗീശായ നമോ നമഃ ।
നമോഽസ്തു ദൈത്യകാലായ പാപകാലായ തേ നമഃ ॥ 7 ॥
സർവജ്ഞായ നമസ്തുഭ്യം നമസ്തേ ദിവ്യചക്ഷുഷേ ।
അജിതായ നമസ്തുഭ്യം ജിതാമിത്രായ തേ നമഃ ॥ 8 ॥
നമസ്തേ രുദ്രപുത്രായ ഗണനാഥായ തേ നമഃ ।
നമസ്തേ വീരവീരായ മഹാവീരായ തേ നമഃ ॥ 9 ॥
നമോഽസ്ത്വനംതവീര്യായ മഹാഘോരായ തേ നമഃ ।
നമസ്തേ ഘോരഘോരായ വിശ്വഘോരായ തേ നമഃ ॥ 10 ॥
നമഃ ഉഗ്രായ ശാംതായ ഭക്തേഭ്യഃ ശാംതിദായിനേ ।
ഗുരവേ സർവലോകാനാം നമഃ പ്രണവ രൂപിണേ ॥ 11 ॥
നമസ്തേ വാഗ്ഭവാഖ്യായ ദീര്ഘകാമായ തേ നമഃ ।
നമസ്തേ കാമരാജായ യോഷിത്കാമായ തേ നമഃ ॥ 12 ॥
ദീര്ഘമായാസ്വരൂപായ മഹാമായാപതേ നമഃ ।
സൃഷ്ടിമായാസ്വരൂപായ വിസര്ഗായ സമ്യായിനേ ॥ 13 ॥
രുദ്രലോകേശപൂജ്യായ ഹ്യാപദുദ്ധാരണായ ച ।
നമോഽജാമലബദ്ധായ സുവര്ണാകര്ഷണായ തേ ॥ 14 ॥
നമോ നമോ ഭൈരവായ മഹാദാരിദ്ര്യനാശിനേ ।
ഉന്മൂലനകര്മഠായ ഹ്യലക്ഷ്മ്യാ സർവദാ നമഃ ॥ 15 ॥
നമോ ലോകത്രയേശായ സ്വാനംദനിഹിതായ തേ ।
നമഃ ശ്രീബീജരൂപായ സർവകാമപ്രദായിനേ ॥ 16 ॥
നമോ മഹാഭൈരവായ ശ്രീരൂപായ നമോ നമഃ ।
ധനാധ്യക്ഷ നമസ്തുഭ്യം ശരണ്യായ നമോ നമഃ ॥ 17 ॥
നമഃ പ്രസന്നരൂപായ ഹ്യാദിദേവായ തേ നമഃ ।
നമസ്തേ മംത്രരൂപായ നമസ്തേ രത്നരൂപിണേ ॥ 18 ॥
നമസ്തേ സ്വര്ണരൂപായ സുവര്ണായ നമോ നമഃ ।
നമഃ സുവര്ണവര്ണായ മഹാപുണ്യായ തേ നമഃ ॥ 19 ॥
നമഃ ശുദ്ധായ ബുദ്ധായ നമഃ സംസാരതാരിണേ ।
നമോ ദേവായ ഗുഹ്യായ പ്രബലായ നമോ നമഃ ॥ 20 ॥
നമസ്തേ ബലരൂപായ പരേഷാം ബലനാശിനേ ।
നമസ്തേ സ്വര്ഗസംസ്ഥായ നമോ ഭൂര്ലോകവാസിനേ ॥ 21 ॥
നമഃ പാതാളവാസായ നിരാധാരായ തേ നമഃ ।
നമോ നമഃ സ്വതംത്രായ ഹ്യനംതായ നമോ നമഃ ॥ 22 ॥
ദ്വിഭുജായ നമസ്തുഭ്യം ഭുജത്രയസുശോഭിനേ ।
നമോഽണിമാദിസിദ്ധായ സ്വര്ണഹസ്തായ തേ നമഃ ॥ 23 ॥
പൂര്ണചംദ്രപ്രതീകാശവദനാംഭോജശോഭിനേ ।
നമസ്തേ സ്വര്ണരൂപായ സ്വര്ണാലംകാരശോഭിനേ ॥ 24 ॥
നമഃ സ്വര്ണാകര്ഷണായ സ്വര്ണാഭായ ച തേ നമഃ ।
നമസ്തേ സ്വര്ണകംഠായ സ്വര്ണാലംകാരധാരിണേ ॥ 25 ॥
സ്വര്ണസിംഹാസനസ്ഥായ സ്വര്ണപാദായ തേ നമഃ ।
നമഃ സ്വര്ണാഭപാരായ സ്വര്ണകാംചീസുശോഭിനേ ॥ 26 ॥
നമസ്തേ സ്വര്ണജംഘായ ഭക്തകാമദുഘാത്മനേ ।
നമസ്തേ സ്വര്ണഭക്താനാം കല്പവൃക്ഷസ്വരൂപിണേ ॥ 27 ॥
ചിംതാമണിസ്വരൂപായ നമോ ബ്രഹ്മാദിസേവിനേ ।
കല്പദ്രുമാധഃസംസ്ഥായ ബഹുസ്വര്ണപ്രദായിനേ ॥ 28 ॥
നമോ ഹേമാദികര്ഷായ ഭൈരവായ നമോ നമഃ ।
സ്തവേനാനേന സംതുഷ്ടോ ഭവ ലോകേശഭൈരവ ॥ 29 ॥
പശ്യ മാം കരുണാവിഷ്ട ശരണാഗതവത്സല ।
ശ്രീഭൈരവ ധനാധ്യക്ഷ ശരണം ത്വാം ഭജാമ്യഹമ് ।
പ്രസീദ സകലാന് കാമാന് പ്രയച്ഛ മമ സർവദാ ॥ 30 ॥
ഫലശ്രുതിഃ
ശ്രീമഹാഭൈരവസ്യേദം സ്തോത്രസൂക്തം സുദുര്ലഭമ് ।
മംത്രാത്മകം മഹാപുണ്യം സർവൈശ്വര്യപ്രദായകമ് ॥ 31 ॥
യഃ പഠേന്നിത്യമേകാഗ്രം പാതകൈഃ സ വിമുച്യതേ ।
ലഭതേ ചാമലാലക്ഷ്മീമഷ്ടൈശ്വര്യമവാപ്നുയാത് ॥ 32 ॥
ചിംതാമണിമവാപ്നോതി ധേനു കല്പതരും ധൃവമ് ।
സ്വര്ണരാശിമവാപ്നോതി സിദ്ധിമേവ സ മാനവഃ ॥ 33 ॥
സംധ്യായാം യഃ പഠേത് സ്തോത്രം ദശാവൃത്യാ നരോത്തമൈഃ ।
സ്വപ്നേ ശ്രീഭൈരവസ്തസ്യ സാക്ഷാദ്ഭൂത്വാ ജഗദ്ഗുരുഃ ॥ 34 ॥
സ്വര്ണരാശി ദദാത്യേവ തത്ക്ഷണാന്നാസ്തി സംശയഃ ।
സർവദാ യഃ പഠേത് സ്തോത്രം ഭൈരവസ്യ മഹാത്മനഃ ॥ 35 ॥
ലോകത്രയം വശീകുര്യാദചലാം ശ്രിയമവാപ്നുയാത് ।
ന ഭയം ലഭതേ ക്വാപി വിഘ്നഭൂതാദിസംഭവ ॥ 36 ॥
മ്രിയംതേ ശത്രവോഽവശ്യമലക്ഷ്മീനാശമാപ്നുയാത് ।
അക്ഷയം ലഭതേ സൌഖ്യം സർവദാ മാനവോത്തമഃ ॥ 37 ॥
അഷ്ടപംചാശതാണഢ്യോ മംത്രരാജഃ പ്രകീര്തിതഃ ।
ദാരിദ്ര്യദുഃഖശമനം സ്വര്ണാകര്ഷണകാരകഃ ॥ 38 ॥
യ യേന സംജപേത് ധീമാന് സ്തോത്രം വാ പ്രപഠേത് സദാ ।
മഹാഭൈരവസായുജ്യം സ്വാംതകാലേ ഭവേദ്ധ്രുവമ് ॥ 39 ॥
ഇതി രുദ്രയാമല തംത്രേ സ്വര്ണാകര്ഷണ ഭൈരവ സ്തോത്രമ് ॥
શ્રી સ્વર્ણ આકર્ષણ ભૈરવ સ્તોત્રમ્
This document is in Gujarati language.
ઓં અસ્ય શ્રી સ્વર્ણાકર્ષણ ભૈરવ સ્તોત્ર મહામંત્રસ્ય બ્રહ્મ ઋષિઃ અનુષ્ટુપ્ છંદઃ શ્રી સ્વર્ણાકર્ષણ ભૈરવો દેવતા હ્રીં બીજં ક્લીં શક્તિઃ સઃ કીલકં મમ દારિદ્ર્ય નાશાર્થે પાઠે વિનિયોગઃ ॥
ઋષ્યાદિ ન્યાસઃ ।
બ્રહ્મર્ષયે નમઃ શિરસિ ।
અનુષ્ટુપ્ છંદસે નમઃ મુખે ।
સ્વર્ણાકર્ષણ ભૈરવાય નમઃ હૃદિ ।
હ્રીં બીજાય નમઃ ગુહ્યે ।
ક્લીં શક્તયે નમઃ પાદયોઃ ।
સઃ કીલકાય નમઃ નાભૌ ।
વિનિયોગાય નમઃ સર્વાંગે ।
હ્રાં હ્રીં હ્રૂં ઇતિ કર ષડંગન્યાસઃ ॥
ધ્યાનમ્ ।
પારિજાતદ્રુમ કાંતારે સ્થિતે માણિક્યમંડપે ।
સિંહાસનગતં વંદે ભૈરવં સ્વર્ણદાયકમ્ ॥
ગાંગેય પાત્રં ડમરૂં ત્રિશૂલં
વરં કરઃ સંદધતં ત્રિનેત્રમ્ ।
દેવ્યાયુતં તપ્ત સુવર્ણવર્ણ
સ્વર્ણાકર્ષણભૈરવમાશ્રયામિ ॥
મંત્રઃ ।
ઓં ઐં હ્રીં શ્રીં ઐં શ્રીં આપદુદ્ધારણાય હ્રાં હ્રીં હ્રૂં અજામલવધ્યાય લોકેશ્વરાય સ્વર્ણાકર્ષણભૈરવાય મમ દારિદ્ર્ય વિદ્વેષણાય મહાભૈરવાય નમઃ શ્રીં હ્રીં ઐમ્ ।
સ્તોત્રમ્ ।
નમસ્તેઽસ્તુ ભૈરવાય બ્રહ્મવિષ્ણુશિવાત્મને ।
નમસ્ત્રૈલોક્યવંદ્યાય વરદાય પરાત્મને ॥ 1 ॥
રત્નસિંહાસનસ્થાય દિવ્યાભરણશોભિને ।
દિવ્યમાલ્યવિભૂષાય નમસ્તે દિવ્યમૂર્તયે ॥ 2 ॥
નમસ્તેઽનેકહસ્તાય હ્યનેકશિરસે નમઃ ।
નમસ્તેઽનેકનેત્રાય હ્યનેકવિભવે નમઃ ॥ 3 ॥
નમસ્તેઽનેકકંઠાય હ્યનેકાંશાય તે નમઃ ।
નમોસ્ત્વનેકૈશ્વર્યાય હ્યનેકદિવ્યતેજસે ॥ 4 ॥
અનેકાયુધયુક્તાય હ્યનેકસુરસેવિને ।
અનેકગુણયુક્તાય મહાદેવાય તે નમઃ ॥ 5 ॥
નમો દારિદ્ર્યકાલાય મહાસંપત્પ્રદાયિને ।
શ્રીભૈરવીપ્રયુક્તાય ત્રિલોકેશાય તે નમઃ ॥ 6 ॥
દિગંબર નમસ્તુભ્યં દિગીશાય નમો નમઃ ।
નમોઽસ્તુ દૈત્યકાલાય પાપકાલાય તે નમઃ ॥ 7 ॥
સર્વજ્ઞાય નમસ્તુભ્યં નમસ્તે દિવ્યચક્ષુષે ।
અજિતાય નમસ્તુભ્યં જિતામિત્રાય તે નમઃ ॥ 8 ॥
નમસ્તે રુદ્રપુત્રાય ગણનાથાય તે નમઃ ।
નમસ્તે વીરવીરાય મહાવીરાય તે નમઃ ॥ 9 ॥
નમોઽસ્ત્વનંતવીર્યાય મહાઘોરાય તે નમઃ ।
નમસ્તે ઘોરઘોરાય વિશ્વઘોરાય તે નમઃ ॥ 10 ॥
નમઃ ઉગ્રાય શાંતાય ભક્તેભ્યઃ શાંતિદાયિને ।
ગુરવે સર્વલોકાનાં નમઃ પ્રણવ રૂપિણે ॥ 11 ॥
નમસ્તે વાગ્ભવાખ્યાય દીર્ઘકામાય તે નમઃ ।
નમસ્તે કામરાજાય યોષિત્કામાય તે નમઃ ॥ 12 ॥
દીર્ઘમાયાસ્વરૂપાય મહામાયાપતે નમઃ ।
સૃષ્ટિમાયાસ્વરૂપાય વિસર્ગાય સમ્યાયિને ॥ 13 ॥
રુદ્રલોકેશપૂજ્યાય હ્યાપદુદ્ધારણાય ચ ।
નમોઽજામલબદ્ધાય સુવર્ણાકર્ષણાય તે ॥ 14 ॥
નમો નમો ભૈરવાય મહાદારિદ્ર્યનાશિને ।
ઉન્મૂલનકર્મઠાય હ્યલક્ષ્મ્યા સર્વદા નમઃ ॥ 15 ॥
નમો લોકત્રયેશાય સ્વાનંદનિહિતાય તે ।
નમઃ શ્રીબીજરૂપાય સર્વકામપ્રદાયિને ॥ 16 ॥
નમો મહાભૈરવાય શ્રીરૂપાય નમો નમઃ ।
ધનાધ્યક્ષ નમસ્તુભ્યં શરણ્યાય નમો નમઃ ॥ 17 ॥
નમઃ પ્રસન્નરૂપાય હ્યાદિદેવાય તે નમઃ ।
નમસ્તે મંત્રરૂપાય નમસ્તે રત્નરૂપિણે ॥ 18 ॥
નમસ્તે સ્વર્ણરૂપાય સુવર્ણાય નમો નમઃ ।
નમઃ સુવર્ણવર્ણાય મહાપુણ્યાય તે નમઃ ॥ 19 ॥
નમઃ શુદ્ધાય બુદ્ધાય નમઃ સંસારતારિણે ।
નમો દેવાય ગુહ્યાય પ્રબલાય નમો નમઃ ॥ 20 ॥
નમસ્તે બલરૂપાય પરેષાં બલનાશિને ।
નમસ્તે સ્વર્ગસંસ્થાય નમો ભૂર્લોકવાસિને ॥ 21 ॥
નમઃ પાતાળવાસાય નિરાધારાય તે નમઃ ।
નમો નમઃ સ્વતંત્રાય હ્યનંતાય નમો નમઃ ॥ 22 ॥
દ્વિભુજાય નમસ્તુભ્યં ભુજત્રયસુશોભિને ।
નમોઽણિમાદિસિદ્ધાય સ્વર્ણહસ્તાય તે નમઃ ॥ 23 ॥
પૂર્ણચંદ્રપ્રતીકાશવદનાંભોજશોભિને ।
નમસ્તે સ્વર્ણરૂપાય સ્વર્ણાલંકારશોભિને ॥ 24 ॥
નમઃ સ્વર્ણાકર્ષણાય સ્વર્ણાભાય ચ તે નમઃ ।
નમસ્તે સ્વર્ણકંઠાય સ્વર્ણાલંકારધારિણે ॥ 25 ॥
સ્વર્ણસિંહાસનસ્થાય સ્વર્ણપાદાય તે નમઃ ।
નમઃ સ્વર્ણાભપારાય સ્વર્ણકાંચીસુશોભિને ॥ 26 ॥
નમસ્તે સ્વર્ણજંઘાય ભક્તકામદુઘાત્મને ।
નમસ્તે સ્વર્ણભક્તાનાં કલ્પવૃક્ષસ્વરૂપિણે ॥ 27 ॥
ચિંતામણિસ્વરૂપાય નમો બ્રહ્માદિસેવિને ।
કલ્પદ્રુમાધઃસંસ્થાય બહુસ્વર્ણપ્રદાયિને ॥ 28 ॥
નમો હેમાદિકર્ષાય ભૈરવાય નમો નમઃ ।
સ્તવેનાનેન સંતુષ્ટો ભવ લોકેશભૈરવ ॥ 29 ॥
પશ્ય માં કરુણાવિષ્ટ શરણાગતવત્સલ ।
શ્રીભૈરવ ધનાધ્યક્ષ શરણં ત્વાં ભજામ્યહમ્ ।
પ્રસીદ સકલાન્ કામાન્ પ્રયચ્છ મમ સર્વદા ॥ 30 ॥
ફલશ્રુતિઃ
શ્રીમહાભૈરવસ્યેદં સ્તોત્રસૂક્તં સુદુર્લભમ્ ।
મંત્રાત્મકં મહાપુણ્યં સર્વૈશ્વર્યપ્રદાયકમ્ ॥ 31 ॥
યઃ પઠેન્નિત્યમેકાગ્રં પાતકૈઃ સ વિમુચ્યતે ।
લભતે ચામલાલક્ષ્મીમષ્ટૈશ્વર્યમવાપ્નુયાત્ ॥ 32 ॥
ચિંતામણિમવાપ્નોતિ ધેનુ કલ્પતરું ધૃવમ્ ।
સ્વર્ણરાશિમવાપ્નોતિ સિદ્ધિમેવ સ માનવઃ ॥ 33 ॥
સંધ્યાયાં યઃ પઠેત્ સ્તોત્રં દશાવૃત્યા નરોત્તમૈઃ ।
સ્વપ્ને શ્રીભૈરવસ્તસ્ય સાક્ષાદ્ભૂત્વા જગદ્ગુરુઃ ॥ 34 ॥
સ્વર્ણરાશિ દદાત્યેવ તત્ક્ષણાન્નાસ્તિ સંશયઃ ।
સર્વદા યઃ પઠેત્ સ્તોત્રં ભૈરવસ્ય મહાત્મનઃ ॥ 35 ॥
લોકત્રયં વશીકુર્યાદચલાં શ્રિયમવાપ્નુયાત્ ।
ન ભયં લભતે ક્વાપિ વિઘ્નભૂતાદિસંભવ ॥ 36 ॥
મ્રિયંતે શત્રવોઽવશ્યમલક્ષ્મીનાશમાપ્નુયાત્ ।
અક્ષયં લભતે સૌખ્યં સર્વદા માનવોત્તમઃ ॥ 37 ॥
અષ્ટપંચાશતાણઢ્યો મંત્રરાજઃ પ્રકીર્તિતઃ ।
દારિદ્ર્યદુઃખશમનં સ્વર્ણાકર્ષણકારકઃ ॥ 38 ॥
ય યેન સંજપેત્ ધીમાન્ સ્તોત્રં વા પ્રપઠેત્ સદા ।
મહાભૈરવસાયુજ્યં સ્વાંતકાલે ભવેદ્ધ્રુવમ્ ॥ 39 ॥
ઇતિ રુદ્રયામલ તંત્રે સ્વર્ણાકર્ષણ ભૈરવ સ્તોત્રમ્ ॥
ଶ୍ରୀ ସ୍ଵର୍ଣ ଆକର୍ଷଣ ଭୈରଵ ସ୍ତୋତ୍ରମ୍
This document is in Odia language.
ଓଂ ଅସ୍ୟ ଶ୍ରୀ ସ୍ଵର୍ଣାକର୍ଷଣ ଭୈରଵ ସ୍ତୋତ୍ର ମହାମଂତ୍ରସ୍ୟ ବ୍ରହ୍ମ ଋଷିଃ ଅନୁଷ୍ଟୁପ୍ ଛଂଦଃ ଶ୍ରୀ ସ୍ଵର୍ଣାକର୍ଷଣ ଭୈରଵୋ ଦେଵତା ହ୍ରୀଂ ବୀଜଂ କ୍ଲୀଂ ଶକ୍ତିଃ ସଃ କୀଲକଂ ମମ ଦାରିଦ୍ର୍ୟ ନାଶାର୍ଥେ ପାଠେ ଵିନିୟୋଗଃ ॥
ଋଷ୍ୟାଦି ନ୍ୟାସଃ ।
ବ୍ରହ୍ମର୍ଷୟେ ନମଃ ଶିରସି ।
ଅନୁଷ୍ଟୁପ୍ ଛଂଦସେ ନମଃ ମୁଖେ ।
ସ୍ଵର୍ଣାକର୍ଷଣ ଭୈରଵାୟ ନମଃ ହୃଦି ।
ହ୍ରୀଂ ବୀଜାୟ ନମଃ ଗୁହ୍ୟେ ।
କ୍ଲୀଂ ଶକ୍ତୟେ ନମଃ ପାଦୟୋଃ ।
ସଃ କୀଲକାୟ ନମଃ ନାଭୌ ।
ଵିନିୟୋଗାୟ ନମଃ ସର୍ଵାଂଗେ ।
ହ୍ରାଂ ହ୍ରୀଂ ହ୍ରୂଂ ଇତି କର ଷଡଂଗନ୍ୟାସଃ ॥
ଧ୍ୟାନମ୍ ।
ପାରିଜାତଦ୍ରୁମ କାଂତାରେ ସ୍ଥିତେ ମାଣିକ୍ୟମଂଡପେ ।
ସିଂହାସନଗତଂ ଵଂଦେ ଭୈରଵଂ ସ୍ଵର୍ଣଦାୟକମ୍ ॥
ଗାଂଗେୟ ପାତ୍ରଂ ଡମରୂଂ ତ୍ରିଶୂଲଂ
ଵରଂ କରଃ ସଂଦଧତଂ ତ୍ରିନେତ୍ରମ୍ ।
ଦେଵ୍ୟାୟୁତଂ ତପ୍ତ ସୁଵର୍ଣଵର୍ଣ
ସ୍ଵର୍ଣାକର୍ଷଣଭୈରଵମାଶ୍ରୟାମି ॥
ମଂତ୍ରଃ ।
ଓଂ ଐଂ ହ୍ରୀଂ ଶ୍ରୀଂ ଐଂ ଶ୍ରୀଂ ଆପଦୁଦ୍ଧାରଣାୟ ହ୍ରାଂ ହ୍ରୀଂ ହ୍ରୂଂ ଅଜାମଲଵଧ୍ୟାୟ ଲୋକେଶ୍ଵରାୟ ସ୍ଵର୍ଣାକର୍ଷଣଭୈରଵାୟ ମମ ଦାରିଦ୍ର୍ୟ ଵିଦ୍ଵେଷଣାୟ ମହାଭୈରଵାୟ ନମଃ ଶ୍ରୀଂ ହ୍ରୀଂ ଐମ୍ ।
ସ୍ତୋତ୍ରମ୍ ।
ନମସ୍ତେଽସ୍ତୁ ଭୈରଵାୟ ବ୍ରହ୍ମଵିଷ୍ଣୁଶିଵାତ୍ମନେ ।
ନମସ୍ତ୍ରୈଲୋକ୍ୟଵଂଦ୍ୟାୟ ଵରଦାୟ ପରାତ୍ମନେ ॥ 1 ॥
ରତ୍ନସିଂହାସନସ୍ଥାୟ ଦିଵ୍ୟାଭରଣଶୋଭିନେ ।
ଦିଵ୍ୟମାଲ୍ୟଵିଭୂଷାୟ ନମସ୍ତେ ଦିଵ୍ୟମୂର୍ତୟେ ॥ 2 ॥
ନମସ୍ତେଽନେକହସ୍ତାୟ ହ୍ୟନେକଶିରସେ ନମଃ ।
ନମସ୍ତେଽନେକନେତ୍ରାୟ ହ୍ୟନେକଵିଭଵେ ନମଃ ॥ 3 ॥
ନମସ୍ତେଽନେକକଂଠାୟ ହ୍ୟନେକାଂଶାୟ ତେ ନମଃ ।
ନମୋସ୍ତ୍ଵନେକୈଶ୍ଵର୍ୟାୟ ହ୍ୟନେକଦିଵ୍ୟତେଜସେ ॥ 4 ॥
ଅନେକାୟୁଧୟୁକ୍ତାୟ ହ୍ୟନେକସୁରସେଵିନେ ।
ଅନେକଗୁଣୟୁକ୍ତାୟ ମହାଦେଵାୟ ତେ ନମଃ ॥ 5 ॥
ନମୋ ଦାରିଦ୍ର୍ୟକାଲାୟ ମହାସଂପତ୍ପ୍ରଦାୟିନେ ।
ଶ୍ରୀଭୈରଵୀପ୍ରୟୁକ୍ତାୟ ତ୍ରିଲୋକେଶାୟ ତେ ନମଃ ॥ 6 ॥
ଦିଗଂବର ନମସ୍ତୁଭ୍ୟଂ ଦିଗୀଶାୟ ନମୋ ନମଃ ।
ନମୋଽସ୍ତୁ ଦୈତ୍ୟକାଲାୟ ପାପକାଲାୟ ତେ ନମଃ ॥ 7 ॥
ସର୍ଵଜ୍ଞାୟ ନମସ୍ତୁଭ୍ୟଂ ନମସ୍ତେ ଦିଵ୍ୟଚକ୍ଷୁଷେ ।
ଅଜିତାୟ ନମସ୍ତୁଭ୍ୟଂ ଜିତାମିତ୍ରାୟ ତେ ନମଃ ॥ 8 ॥
ନମସ୍ତେ ରୁଦ୍ରପୁତ୍ରାୟ ଗଣନାଥାୟ ତେ ନମଃ ।
ନମସ୍ତେ ଵୀରଵୀରାୟ ମହାଵୀରାୟ ତେ ନମଃ ॥ 9 ॥
ନମୋଽସ୍ତ୍ଵନଂତଵୀର୍ୟାୟ ମହାଘୋରାୟ ତେ ନମଃ ।
ନମସ୍ତେ ଘୋରଘୋରାୟ ଵିଶ୍ଵଘୋରାୟ ତେ ନମଃ ॥ 10 ॥
ନମଃ ଉଗ୍ରାୟ ଶାଂତାୟ ଭକ୍ତେଭ୍ୟଃ ଶାଂତିଦାୟିନେ ।
ଗୁରଵେ ସର୍ଵଲୋକାନାଂ ନମଃ ପ୍ରଣଵ ରୂପିଣେ ॥ 11 ॥
ନମସ୍ତେ ଵାଗ୍ଭଵାଖ୍ୟାୟ ଦୀର୍ଘକାମାୟ ତେ ନମଃ ।
ନମସ୍ତେ କାମରାଜାୟ ୟୋଷିତ୍କାମାୟ ତେ ନମଃ ॥ 12 ॥
ଦୀର୍ଘମାୟାସ୍ଵରୂପାୟ ମହାମାୟାପତେ ନମଃ ।
ସୃଷ୍ଟିମାୟାସ୍ଵରୂପାୟ ଵିସର୍ଗାୟ ସମ୍ୟାୟିନେ ॥ 13 ॥
ରୁଦ୍ରଲୋକେଶପୂଜ୍ୟାୟ ହ୍ୟାପଦୁଦ୍ଧାରଣାୟ ଚ ।
ନମୋଽଜାମଲବଦ୍ଧାୟ ସୁଵର୍ଣାକର୍ଷଣାୟ ତେ ॥ 14 ॥
ନମୋ ନମୋ ଭୈରଵାୟ ମହାଦାରିଦ୍ର୍ୟନାଶିନେ ।
ଉନ୍ମୂଲନକର୍ମଠାୟ ହ୍ୟଲକ୍ଷ୍ମ୍ୟା ସର୍ଵଦା ନମଃ ॥ 15 ॥
ନମୋ ଲୋକତ୍ରୟେଶାୟ ସ୍ଵାନଂଦନିହିତାୟ ତେ ।
ନମଃ ଶ୍ରୀବୀଜରୂପାୟ ସର୍ଵକାମପ୍ରଦାୟିନେ ॥ 16 ॥
ନମୋ ମହାଭୈରଵାୟ ଶ୍ରୀରୂପାୟ ନମୋ ନମଃ ।
ଧନାଧ୍ୟକ୍ଷ ନମସ୍ତୁଭ୍ୟଂ ଶରଣ୍ୟାୟ ନମୋ ନମଃ ॥ 17 ॥
ନମଃ ପ୍ରସନ୍ନରୂପାୟ ହ୍ୟାଦିଦେଵାୟ ତେ ନମଃ ।
ନମସ୍ତେ ମଂତ୍ରରୂପାୟ ନମସ୍ତେ ରତ୍ନରୂପିଣେ ॥ 18 ॥
ନମସ୍ତେ ସ୍ଵର୍ଣରୂପାୟ ସୁଵର୍ଣାୟ ନମୋ ନମଃ ।
ନମଃ ସୁଵର୍ଣଵର୍ଣାୟ ମହାପୁଣ୍ୟାୟ ତେ ନମଃ ॥ 19 ॥
ନମଃ ଶୁଦ୍ଧାୟ ବୁଦ୍ଧାୟ ନମଃ ସଂସାରତାରିଣେ ।
ନମୋ ଦେଵାୟ ଗୁହ୍ୟାୟ ପ୍ରବଲାୟ ନମୋ ନମଃ ॥ 20 ॥
ନମସ୍ତେ ବଲରୂପାୟ ପରେଷାଂ ବଲନାଶିନେ ।
ନମସ୍ତେ ସ୍ଵର୍ଗସଂସ୍ଥାୟ ନମୋ ଭୂର୍ଲୋକଵାସିନେ ॥ 21 ॥
ନମଃ ପାତାଳଵାସାୟ ନିରାଧାରାୟ ତେ ନମଃ ।
ନମୋ ନମଃ ସ୍ଵତଂତ୍ରାୟ ହ୍ୟନଂତାୟ ନମୋ ନମଃ ॥ 22 ॥
ଦ୍ଵିଭୁଜାୟ ନମସ୍ତୁଭ୍ୟଂ ଭୁଜତ୍ରୟସୁଶୋଭିନେ ।
ନମୋଽଣିମାଦିସିଦ୍ଧାୟ ସ୍ଵର୍ଣହସ୍ତାୟ ତେ ନମଃ ॥ 23 ॥
ପୂର୍ଣଚଂଦ୍ରପ୍ରତୀକାଶଵଦନାଂଭୋଜଶୋଭିନେ ।
ନମସ୍ତେ ସ୍ଵର୍ଣରୂପାୟ ସ୍ଵର୍ଣାଲଂକାରଶୋଭିନେ ॥ 24 ॥
ନମଃ ସ୍ଵର୍ଣାକର୍ଷଣାୟ ସ୍ଵର୍ଣାଭାୟ ଚ ତେ ନମଃ ।
ନମସ୍ତେ ସ୍ଵର୍ଣକଂଠାୟ ସ୍ଵର୍ଣାଲଂକାରଧାରିଣେ ॥ 25 ॥
ସ୍ଵର୍ଣସିଂହାସନସ୍ଥାୟ ସ୍ଵର୍ଣପାଦାୟ ତେ ନମଃ ।
ନମଃ ସ୍ଵର୍ଣାଭପାରାୟ ସ୍ଵର୍ଣକାଂଚୀସୁଶୋଭିନେ ॥ 26 ॥
ନମସ୍ତେ ସ୍ଵର୍ଣଜଂଘାୟ ଭକ୍ତକାମଦୁଘାତ୍ମନେ ।
ନମସ୍ତେ ସ୍ଵର୍ଣଭକ୍ତାନାଂ କଲ୍ପଵୃକ୍ଷସ୍ଵରୂପିଣେ ॥ 27 ॥
ଚିଂତାମଣିସ୍ଵରୂପାୟ ନମୋ ବ୍ରହ୍ମାଦିସେଵିନେ ।
କଲ୍ପଦ୍ରୁମାଧଃସଂସ୍ଥାୟ ବହୁସ୍ଵର୍ଣପ୍ରଦାୟିନେ ॥ 28 ॥
ନମୋ ହେମାଦିକର୍ଷାୟ ଭୈରଵାୟ ନମୋ ନମଃ ।
ସ୍ତଵେନାନେନ ସଂତୁଷ୍ଟୋ ଭଵ ଲୋକେଶଭୈରଵ ॥ 29 ॥
ପଶ୍ୟ ମାଂ କରୁଣାଵିଷ୍ଟ ଶରଣାଗତଵତ୍ସଲ ।
ଶ୍ରୀଭୈରଵ ଧନାଧ୍ୟକ୍ଷ ଶରଣଂ ତ୍ଵାଂ ଭଜାମ୍ୟହମ୍ ।
ପ୍ରସୀଦ ସକଲାନ୍ କାମାନ୍ ପ୍ରୟଚ୍ଛ ମମ ସର୍ଵଦା ॥ 30 ॥
ଫଲଶ୍ରୁତିଃ
ଶ୍ରୀମହାଭୈରଵସ୍ୟେଦଂ ସ୍ତୋତ୍ରସୂକ୍ତଂ ସୁଦୁର୍ଲଭମ୍ ।
ମଂତ୍ରାତ୍ମକଂ ମହାପୁଣ୍ୟଂ ସର୍ଵୈଶ୍ଵର୍ୟପ୍ରଦାୟକମ୍ ॥ 31 ॥
ୟଃ ପଠେନ୍ନିତ୍ୟମେକାଗ୍ରଂ ପାତକୈଃ ସ ଵିମୁଚ୍ୟତେ ।
ଲଭତେ ଚାମଲାଲକ୍ଷ୍ମୀମଷ୍ଟୈଶ୍ଵର୍ୟମଵାପ୍ନୁୟାତ୍ ॥ 32 ॥
ଚିଂତାମଣିମଵାପ୍ନୋତି ଧେନୁ କଲ୍ପତରୁଂ ଧୃଵମ୍ ।
ସ୍ଵର୍ଣରାଶିମଵାପ୍ନୋତି ସିଦ୍ଧିମେଵ ସ ମାନଵଃ ॥ 33 ॥
ସଂଧ୍ୟାୟାଂ ୟଃ ପଠେତ୍ ସ୍ତୋତ୍ରଂ ଦଶାଵୃତ୍ୟା ନରୋତ୍ତମୈଃ ।
ସ୍ଵପ୍ନେ ଶ୍ରୀଭୈରଵସ୍ତସ୍ୟ ସାକ୍ଷାଦ୍ଭୂତ୍ଵା ଜଗଦ୍ଗୁରୁଃ ॥ 34 ॥
ସ୍ଵର୍ଣରାଶି ଦଦାତ୍ୟେଵ ତତ୍କ୍ଷଣାନ୍ନାସ୍ତି ସଂଶୟଃ ।
ସର୍ଵଦା ୟଃ ପଠେତ୍ ସ୍ତୋତ୍ରଂ ଭୈରଵସ୍ୟ ମହାତ୍ମନଃ ॥ 35 ॥
ଲୋକତ୍ରୟଂ ଵଶୀକୁର୍ୟାଦଚଲାଂ ଶ୍ରିୟମଵାପ୍ନୁୟାତ୍ ।
ନ ଭୟଂ ଲଭତେ କ୍ଵାପି ଵିଘ୍ନଭୂତାଦିସଂଭଵ ॥ 36 ॥
ମ୍ରିୟଂତେ ଶତ୍ରଵୋଽଵଶ୍ୟମଲକ୍ଷ୍ମୀନାଶମାପ୍ନୁୟାତ୍ ।
ଅକ୍ଷୟଂ ଲଭତେ ସୌଖ୍ୟଂ ସର୍ଵଦା ମାନଵୋତ୍ତମଃ ॥ 37 ॥
ଅଷ୍ଟପଂଚାଶତାଣଢ୍ୟୋ ମଂତ୍ରରାଜଃ ପ୍ରକୀର୍ତିତଃ ।
ଦାରିଦ୍ର୍ୟଦୁଃଖଶମନଂ ସ୍ଵର୍ଣାକର୍ଷଣକାରକଃ ॥ 38 ॥
ୟ ୟେନ ସଂଜପେତ୍ ଧୀମାନ୍ ସ୍ତୋତ୍ରଂ ଵା ପ୍ରପଠେତ୍ ସଦା ।
ମହାଭୈରଵସାୟୁଜ୍ୟଂ ସ୍ଵାଂତକାଲେ ଭଵେଦ୍ଧ୍ରୁଵମ୍ ॥ 39 ॥
ଇତି ରୁଦ୍ରୟାମଲ ତଂତ୍ରେ ସ୍ଵର୍ଣାକର୍ଷଣ ଭୈରଵ ସ୍ତୋତ୍ରମ୍ ॥
শ্রী স্বর্ণ আকর্ষণ ভৈরব স্তোত্রম্
This document is in Bengali language.
ওং অস্য় শ্রী স্বর্ণাকর্ষণ ভৈরব স্তোত্র মহামংত্রস্য় ব্রহ্ম ঋষিঃ অনুষ্টুপ্ ছংদঃ শ্রী স্বর্ণাকর্ষণ ভৈরবো দেবতা হ্রীং বীজং ক্লীং শক্তিঃ সঃ কীলকং মম দারিদ্র্য় নাশার্থে পাঠে বিনিয়োগঃ ॥
ঋষ্য়াদি ন্য়াসঃ ।
ব্রহ্মর্ষয়ে নমঃ শিরসি ।
অনুষ্টুপ্ ছংদসে নমঃ মুখে ।
স্বর্ণাকর্ষণ ভৈরবায় নমঃ হৃদি ।
হ্রীং বীজায় নমঃ গুহ্য়ে ।
ক্লীং শক্তয়ে নমঃ পাদয়োঃ ।
সঃ কীলকায় নমঃ নাভৌ ।
বিনিয়োগায় নমঃ সর্বাংগে ।
হ্রাং হ্রীং হ্রূং ইতি কর ষডংগন্য়াসঃ ॥
ধ্য়ানম্ ।
পারিজাতদ্রুম কাংতারে স্থিতে মাণিক্যমংডপে ।
সিংহাসনগতং বংদে ভৈরবং স্বর্ণদাযকম্ ॥
গাংগেয় পাত্রং ডমরূং ত্রিশূলং
বরং করঃ সংদধতং ত্রিনেত্রম্ ।
দেব্য়ায়ুতং তপ্ত সুবর্ণবর্ণ
স্বর্ণাকর্ষণভৈরবমাশ্রয়ামি ॥
মংত্রঃ ।
ওং ঐং হ্রীং শ্রীং ঐং শ্রীং আপদুদ্ধারণায় হ্রাং হ্রীং হ্রূং অজামলবধ্য়ায় লোকেশ্বরায় স্বর্ণাকর্ষণভৈরবায় মম দারিদ্র্য় বিদ্বেষণায় মহাভৈরবায় নমঃ শ্রীং হ্রীং ঐম্ ।
স্তোত্রম্ ।
নমস্তেঽস্তু ভৈরবায় ব্রহ্মবিষ্ণুশিবাত্মনে ।
নমস্ত্রৈলোক্যবংদ্য়ায় বরদায় পরাত্মনে ॥ 1 ॥
রত্নসিংহাসনস্থায় দিব্য়াভরণশোভিনে ।
দিব্যমাল্যবিভূষায় নমস্তে দিব্যমূর্তয়ে ॥ 2 ॥
নমস্তেঽনেকহস্তায় হ্যনেকশিরসে নমঃ ।
নমস্তেঽনেকনেত্রায় হ্যনেকবিভবে নমঃ ॥ 3 ॥
নমস্তেঽনেককংঠায় হ্যনেকাংশায় তে নমঃ ।
নমোস্ত্বনেকৈশ্বর্য়ায় হ্যনেকদিব্যতেজসে ॥ 4 ॥
অনেকায়ুধয়ুক্তায় হ্যনেকসুরসেবিনে ।
অনেকগুণয়ুক্তায় মহাদেবায় তে নমঃ ॥ 5 ॥
নমো দারিদ্র্যকালায় মহাসংপত্প্রদায়িনে ।
শ্রীভৈরবীপ্রয়ুক্তায় ত্রিলোকেশায় তে নমঃ ॥ 6 ॥
দিগংবর নমস্তুভ্য়ং দিগীশায় নমো নমঃ ।
নমোঽস্তু দৈত্যকালায় পাপকালায় তে নমঃ ॥ 7 ॥
সর্বজ্ঞায় নমস্তুভ্য়ং নমস্তে দিব্যচক্ষুষে ।
অজিতায় নমস্তুভ্য়ং জিতামিত্রায় তে নমঃ ॥ 8 ॥
নমস্তে রুদ্রপুত্রায় গণনাথায় তে নমঃ ।
নমস্তে বীরবীরায় মহাবীরায় তে নমঃ ॥ 9 ॥
নমোঽস্ত্বনংতবীর্য়ায় মহাঘোরায় তে নমঃ ।
নমস্তে ঘোরঘোরায় বিশ্বঘোরায় তে নমঃ ॥ 10 ॥
নমঃ উগ্রায় শাংতায় ভক্তেভ্য়ঃ শাংতিদায়িনে ।
গুরবে সর্বলোকানাং নমঃ প্রণব রূপিণে ॥ 11 ॥
নমস্তে বাগ্ভবাখ্য়ায় দীর্ঘকামায় তে নমঃ ।
নমস্তে কামরাজায় যোষিত্কামায় তে নমঃ ॥ 12 ॥
দীর্ঘমায়াস্বরূপায় মহামায়াপতে নমঃ ।
সৃষ্টিমায়াস্বরূপায় বিসর্গায় সম্য়ায়িনে ॥ 13 ॥
রুদ্রলোকেশপূজ্য়ায় হ্য়াপদুদ্ধারণায় চ ।
নমোঽজামলবদ্ধায় সুবর্ণাকর্ষণায় তে ॥ 14 ॥
নমো নমো ভৈরবায় মহাদারিদ্র্যনাশিনে ।
উন্মূলনকর্মঠায় হ্যলক্ষ্ম্য়া সর্বদা নমঃ ॥ 15 ॥
নমো লোকত্রয়েশায় স্বানংদনিহিতায় তে ।
নমঃ শ্রীবীজরূপায় সর্বকামপ্রদায়িনে ॥ 16 ॥
নমো মহাভৈরবায় শ্রীরূপায় নমো নমঃ ।
ধনাধ্যক্ষ নমস্তুভ্য়ং শরণ্য়ায় নমো নমঃ ॥ 17 ॥
নমঃ প্রসন্নরূপায় হ্য়াদিদেবায় তে নমঃ ।
নমস্তে মংত্ররূপায় নমস্তে রত্নরূপিণে ॥ 18 ॥
নমস্তে স্বর্ণরূপায় সুবর্ণায় নমো নমঃ ।
নমঃ সুবর্ণবর্ণায় মহাপুণ্য়ায় তে নমঃ ॥ 19 ॥
নমঃ শুদ্ধায় বুদ্ধায় নমঃ সংসারতারিণে ।
নমো দেবায় গুহ্য়ায় প্রবলায় নমো নমঃ ॥ 20 ॥
নমস্তে বলরূপায় পরেষাং বলনাশিনে ।
নমস্তে স্বর্গসংস্থায় নমো ভূর্লোকবাসিনে ॥ 21 ॥
নমঃ পাতালবাসায় নিরাধারায় তে নমঃ ।
নমো নমঃ স্বতংত্রায় হ্যনংতায় নমো নমঃ ॥ 22 ॥
দ্বিভুজায় নমস্তুভ্য়ং ভুজত্রযসুশোভিনে ।
নমোঽণিমাদিসিদ্ধায় স্বর্ণহস্তায় তে নমঃ ॥ 23 ॥
পূর্ণচংদ্রপ্রতীকাশবদনাংভোজশোভিনে ।
নমস্তে স্বর্ণরূপায় স্বর্ণালংকারশোভিনে ॥ 24 ॥
নমঃ স্বর্ণাকর্ষণায় স্বর্ণাভায় চ তে নমঃ ।
নমস্তে স্বর্ণকংঠায় স্বর্ণালংকারধারিণে ॥ 25 ॥
স্বর্ণসিংহাসনস্থায় স্বর্ণপাদায় তে নমঃ ।
নমঃ স্বর্ণাভপারায় স্বর্ণকাংচীসুশোভিনে ॥ 26 ॥
নমস্তে স্বর্ণজংঘায় ভক্তকামদুঘাত্মনে ।
নমস্তে স্বর্ণভক্তানাং কল্পবৃক্ষস্বরূপিণে ॥ 27 ॥
চিংতামণিস্বরূপায় নমো ব্রহ্মাদিসেবিনে ।
কল্পদ্রুমাধঃসংস্থায় বহুস্বর্ণপ্রদায়িনে ॥ 28 ॥
নমো হেমাদিকর্ষায় ভৈরবায় নমো নমঃ ।
স্তবেনানেন সংতুষ্টো ভব লোকেশভৈরব ॥ 29 ॥
পশ্য় মাং করুণাবিষ্ট শরণাগতবত্সল ।
শ্রীভৈরব ধনাধ্যক্ষ শরণং ত্বাং ভজাম্যহম্ ।
প্রসীদ সকলান্ কামান্ প্রযচ্ছ মম সর্বদা ॥ 30 ॥
ফলশ্রুতিঃ
শ্রীমহাভৈরবস্য়েদং স্তোত্রসূক্তং সুদুর্লভম্ ।
মংত্রাত্মকং মহাপুণ্য়ং সর্বৈশ্বর্যপ্রদাযকম্ ॥ 31 ॥
যঃ পঠেন্নিত্যমেকাগ্রং পাতকৈঃ স বিমুচ্যতে ।
লভতে চামলালক্ষ্মীমষ্টৈশ্বর্যমবাপ্নুয়াত্ ॥ 32 ॥
চিংতামণিমবাপ্নোতি ধেনু কল্পতরুং ধৃবম্ ।
স্বর্ণরাশিমবাপ্নোতি সিদ্ধিমেব স মানবঃ ॥ 33 ॥
সংধ্য়ায়াং যঃ পঠেত্ স্তোত্রং দশাবৃত্য়া নরোত্তমৈঃ ।
স্বপ্নে শ্রীভৈরবস্তস্য় সাক্ষাদ্ভূত্বা জগদ্গুরুঃ ॥ 34 ॥
স্বর্ণরাশি দদাত্য়েব তত্ক্ষণান্নাস্তি সংশয়ঃ ।
সর্বদা যঃ পঠেত্ স্তোত্রং ভৈরবস্য় মহাত্মনঃ ॥ 35 ॥
লোকত্রয়ং বশীকুর্য়াদচলাং শ্রিযমবাপ্নুয়াত্ ।
ন ভয়ং লভতে ক্বাপি বিঘ্নভূতাদিসংভব ॥ 36 ॥
ম্রিয়ংতে শত্রবোঽবশ্যমলক্ষ্মীনাশমাপ্নুয়াত্ ।
অক্ষয়ং লভতে সৌখ্য়ং সর্বদা মানবোত্তমঃ ॥ 37 ॥
অষ্টপংচাশতাণঢ্য়ো মংত্ররাজঃ প্রকীর্তিতঃ ।
দারিদ্র্যদুঃখশমনং স্বর্ণাকর্ষণকারকঃ ॥ 38 ॥
য যেন সংজপেত্ ধীমান্ স্তোত্রং বা প্রপঠেত্ সদা ।
মহাভৈরবসায়ুজ্য়ং স্বাংতকালে ভবেদ্ধ্রুবম্ ॥ 39 ॥
ইতি রুদ্রয়ামল তংত্রে স্বর্ণাকর্ষণ ভৈরব স্তোত্রম্ ॥
श्री स्वर्ण आकर्षण भैरव स्तोत्रम्
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामंत्रस्य ब्रह्म ऋषिः अनुष्टुप् छंदः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वांगे ।
ह्रां ह्रीं ह्रूं इति कर षडंगन्यासः ॥
ध्यानम् ।
पारिजातद्रुम कांतारे स्थिते माणिक्यमंडपे ।
सिंहासनगतं वंदे भैरवं स्वर्णदायकम् ॥
गांगेय पात्रं डमरूं त्रिशूलं
वरं करः संदधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥
मंत्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवंद्याय वरदाय परात्मने ॥ 1 ॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥
नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥
नमस्तेऽनेककंठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥
अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥
नमो दारिद्र्यकालाय महासंपत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥
दिगंबर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥
नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥
नमोऽस्त्वनंतवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥
नमः उग्राय शांताय भक्तेभ्यः शांतिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥
दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥
रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥
नमो लोकत्रयेशाय स्वानंदनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥
नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥
नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मंत्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥
नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥
नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतंत्राय ह्यनंताय नमो नमः ॥ 22 ॥
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥
पूर्णचंद्रप्रतीकाशवदनांभोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालंकारशोभिने ॥ 24 ॥
नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकंठाय स्वर्णालंकारधारिणे ॥ 25 ॥
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकांचीसुशोभिने ॥ 26 ॥
नमस्ते स्वर्णजंघाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥
चिंतामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥
नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन संतुष्टो भव लोकेशभैरव ॥ 29 ॥
पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥
फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मंत्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥
यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥
चिंतामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥
संध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥
स्वर्णराशि ददात्येव तत्क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥
लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसंभव ॥ 36 ॥
म्रियंते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥
अष्टपंचाशताणढ्यो मंत्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥
य येन संजपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वांतकाले भवेद्ध्रुवम् ॥ 39 ॥
इति रुद्रयामल तंत्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥
শ্রী স্বর্ণ আকর্ষণ ভৈরব স্তোত্রম্
This document is in Assame language.
ওং অস্য শ্রী স্বর্ণাকর্ষণ ভৈরব স্তোত্র মহামংত্রস্য ব্রহ্ম ঋষিঃ অনুষ্টুপ্ ছংদঃ শ্রী স্বর্ণাকর্ষণ ভৈরবো দেবতা হ্রীং বীজং ক্লীং শক্তিঃ সঃ কীলকং মম দারিদ্র্য নাশার্থে পাঠে বিনিযোগঃ ॥
ঋষ্যাদি ন্যাসঃ ।
ব্রহ্মর্ষযে নমঃ শিরসি ।
অনুষ্টুপ্ ছংদসে নমঃ মুখে ।
স্বর্ণাকর্ষণ ভৈরবায নমঃ হৃদি ।
হ্রীং বীজায নমঃ গুহ্যে ।
ক্লীং শক্তযে নমঃ পাদযোঃ ।
সঃ কীলকায নমঃ নাভৌ ।
বিনিযোগায নমঃ সর্বাংগে ।
হ্রাং হ্রীং হ্রূং ইতি কর ষডংগন্যাসঃ ॥
ধ্যানম্ ।
পারিজাতদ্রুম কাংতারে স্থিতে মাণিক্যমংডপে ।
সিংহাসনগতং বংদে ভৈরবং স্বর্ণদাযকম্ ॥
গাংগেয পাত্রং ডমরূং ত্রিশূলং
বরং করঃ সংদধতং ত্রিনেত্রম্ ।
দেব্যাযুতং তপ্ত সুবর্ণবর্ণ
স্বর্ণাকর্ষণভৈরবমাশ্রযামি ॥
মংত্রঃ ।
ওং ঐং হ্রীং শ্রীং ঐং শ্রীং আপদুদ্ধারণায হ্রাং হ্রীং হ্রূং অজামলবধ্যায লোকেশ্বরায স্বর্ণাকর্ষণভৈরবায মম দারিদ্র্য বিদ্বেষণায মহাভৈরবায নমঃ শ্রীং হ্রীং ঐম্ ।
স্তোত্রম্ ।
নমস্তেঽস্তু ভৈরবায ব্রহ্মবিষ্ণুশিবাত্মনে ।
নমস্ত্রৈলোক্যবংদ্যায বরদায পরাত্মনে ॥ 1 ॥
রত্নসিংহাসনস্থায দিব্যাভরণশোভিনে ।
দিব্যমাল্যবিভূষায নমস্তে দিব্যমূর্তযে ॥ 2 ॥
নমস্তেঽনেকহস্তায হ্যনেকশিরসে নমঃ ।
নমস্তেঽনেকনেত্রায হ্যনেকবিভবে নমঃ ॥ 3 ॥
নমস্তেঽনেককংঠায হ্যনেকাংশায তে নমঃ ।
নমোস্ত্বনেকৈশ্বর্যায হ্যনেকদিব্যতেজসে ॥ 4 ॥
অনেকাযুধযুক্তায হ্যনেকসুরসেবিনে ।
অনেকগুণযুক্তায মহাদেবায তে নমঃ ॥ 5 ॥
নমো দারিদ্র্যকালায মহাসংপত্প্রদাযিনে ।
শ্রীভৈরবীপ্রযুক্তায ত্রিলোকেশায তে নমঃ ॥ 6 ॥
দিগংবর নমস্তুভ্যং দিগীশায নমো নমঃ ।
নমোঽস্তু দৈত্যকালায পাপকালায তে নমঃ ॥ 7 ॥
সর্বজ্ঞায নমস্তুভ্যং নমস্তে দিব্যচক্ষুষে ।
অজিতায নমস্তুভ্যং জিতামিত্রায তে নমঃ ॥ 8 ॥
নমস্তে রুদ্রপুত্রায গণনাথায তে নমঃ ।
নমস্তে বীরবীরায মহাবীরায তে নমঃ ॥ 9 ॥
নমোঽস্ত্বনংতবীর্যায মহাঘোরায তে নমঃ ।
নমস্তে ঘোরঘোরায বিশ্বঘোরায তে নমঃ ॥ 10 ॥
নমঃ উগ্রায শাংতায ভক্তেভ্যঃ শাংতিদাযিনে ।
গুরবে সর্বলোকানাং নমঃ প্রণব রূপিণে ॥ 11 ॥
নমস্তে বাগ্ভবাখ্যায দীর্ঘকামায তে নমঃ ।
নমস্তে কামরাজায যোষিত্কামায তে নমঃ ॥ 12 ॥
দীর্ঘমাযাস্বরূপায মহামাযাপতে নমঃ ।
সৃষ্টিমাযাস্বরূপায বিসর্গায সম্যাযিনে ॥ 13 ॥
রুদ্রলোকেশপূজ্যায হ্যাপদুদ্ধারণায চ ।
নমোঽজামলবদ্ধায সুবর্ণাকর্ষণায তে ॥ 14 ॥
নমো নমো ভৈরবায মহাদারিদ্র্যনাশিনে ।
উন্মূলনকর্মঠায হ্যলক্ষ্ম্যা সর্বদা নমঃ ॥ 15 ॥
নমো লোকত্রযেশায স্বানংদনিহিতায তে ।
নমঃ শ্রীবীজরূপায সর্বকামপ্রদাযিনে ॥ 16 ॥
নমো মহাভৈরবায শ্রীরূপায নমো নমঃ ।
ধনাধ্যক্ষ নমস্তুভ্যং শরণ্যায নমো নমঃ ॥ 17 ॥
নমঃ প্রসন্নরূপায হ্যাদিদেবায তে নমঃ ।
নমস্তে মংত্ররূপায নমস্তে রত্নরূপিণে ॥ 18 ॥
নমস্তে স্বর্ণরূপায সুবর্ণায নমো নমঃ ।
নমঃ সুবর্ণবর্ণায মহাপুণ্যায তে নমঃ ॥ 19 ॥
নমঃ শুদ্ধায বুদ্ধায নমঃ সংসারতারিণে ।
নমো দেবায গুহ্যায প্রবলায নমো নমঃ ॥ 20 ॥
নমস্তে বলরূপায পরেষাং বলনাশিনে ।
নমস্তে স্বর্গসংস্থায নমো ভূর্লোকবাসিনে ॥ 21 ॥
নমঃ পাতালবাসায নিরাধারায তে নমঃ ।
নমো নমঃ স্বতংত্রায হ্যনংতায নমো নমঃ ॥ 22 ॥
দ্বিভুজায নমস্তুভ্যং ভুজত্রযসুশোভিনে ।
নমোঽণিমাদিসিদ্ধায স্বর্ণহস্তায তে নমঃ ॥ 23 ॥
পূর্ণচংদ্রপ্রতীকাশবদনাংভোজশোভিনে ।
নমস্তে স্বর্ণরূপায স্বর্ণালংকারশোভিনে ॥ 24 ॥
নমঃ স্বর্ণাকর্ষণায স্বর্ণাভায চ তে নমঃ ।
নমস্তে স্বর্ণকংঠায স্বর্ণালংকারধারিণে ॥ 25 ॥
স্বর্ণসিংহাসনস্থায স্বর্ণপাদায তে নমঃ ।
নমঃ স্বর্ণাভপারায স্বর্ণকাংচীসুশোভিনে ॥ 26 ॥
নমস্তে স্বর্ণজংঘায ভক্তকামদুঘাত্মনে ।
নমস্তে স্বর্ণভক্তানাং কল্পবৃক্ষস্বরূপিণে ॥ 27 ॥
চিংতামণিস্বরূপায নমো ব্রহ্মাদিসেবিনে ।
কল্পদ্রুমাধঃসংস্থায বহুস্বর্ণপ্রদাযিনে ॥ 28 ॥
নমো হেমাদিকর্ষায ভৈরবায নমো নমঃ ।
স্তবেনানেন সংতুষ্টো ভব লোকেশভৈরব ॥ 29 ॥
পশ্য মাং করুণাবিষ্ট শরণাগতবত্সল ।
শ্রীভৈরব ধনাধ্যক্ষ শরণং ত্বাং ভজাম্যহম্ ।
প্রসীদ সকলান্ কামান্ প্রযচ্ছ মম সর্বদা ॥ 30 ॥
ফলশ্রুতিঃ
শ্রীমহাভৈরবস্যেদং স্তোত্রসূক্তং সুদুর্লভম্ ।
মংত্রাত্মকং মহাপুণ্যং সর্বৈশ্বর্যপ্রদাযকম্ ॥ 31 ॥
যঃ পঠেন্নিত্যমেকাগ্রং পাতকৈঃ স বিমুচ্যতে ।
লভতে চামলালক্ষ্মীমষ্টৈশ্বর্যমবাপ্নুযাত্ ॥ 32 ॥
চিংতামণিমবাপ্নোতি ধেনু কল্পতরুং ধৃবম্ ।
স্বর্ণরাশিমবাপ্নোতি সিদ্ধিমেব স মানবঃ ॥ 33 ॥
সংধ্যাযাং যঃ পঠেত্ স্তোত্রং দশাবৃত্যা নরোত্তমৈঃ ।
স্বপ্নে শ্রীভৈরবস্তস্য সাক্ষাদ্ভূত্বা জগদ্গুরুঃ ॥ 34 ॥
স্বর্ণরাশি দদাত্যেব তত্ক্ষণান্নাস্তি সংশযঃ ।
সর্বদা যঃ পঠেত্ স্তোত্রং ভৈরবস্য মহাত্মনঃ ॥ 35 ॥
লোকত্রযং বশীকুর্যাদচলাং শ্রিযমবাপ্নুযাত্ ।
ন ভযং লভতে ক্বাপি বিঘ্নভূতাদিসংভব ॥ 36 ॥
ম্রিযংতে শত্রবোঽবশ্যমলক্ষ্মীনাশমাপ্নুযাত্ ।
অক্ষযং লভতে সৌখ্যং সর্বদা মানবোত্তমঃ ॥ 37 ॥
অষ্টপংচাশতাণঢ্যো মংত্ররাজঃ প্রকীর্তিতঃ ।
দারিদ্র্যদুঃখশমনং স্বর্ণাকর্ষণকারকঃ ॥ 38 ॥
য যেন সংজপেত্ ধীমান্ স্তোত্রং বা প্রপঠেত্ সদা ।
মহাভৈরবসাযুজ্যং স্বাংতকালে ভবেদ্ধ্রুবম্ ॥ 39 ॥
ইতি রুদ্রযামল তংত্রে স্বর্ণাকর্ষণ ভৈরব স্তোত্রম্ ॥
ਸ਼੍ਰੀ ਸ੍ਵਰ੍ਣ ਆਕਰ੍ਸ਼ਣ ਭੈਰਵ ਸ੍ਤੋਤ੍ਰਮ੍
This document is in Gurmukhi script, commonly used for Punjabi language.
ਓਂ ਅਸ੍ਯ ਸ਼੍ਰੀ ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣ ਭੈਰਵ ਸ੍ਤੋਤ੍ਰ ਮਹਾਮਂਤ੍ਰਸ੍ਯ ਬ੍ਰਹ੍ਮ ਰੁਰੁਇਸ਼ਿਃ ਅਨੁਸ਼੍ਟੁਪ੍ ਛਂਦਃ ਸ਼੍ਰੀ ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣ ਭੈਰਵੋ ਦੇਵਤਾ ਹ੍ਰੀਂ ਬੀਜਂ ਕ੍ਲੀਂ ਸ਼ਕ੍ਤਿਃ ਸਃ ਕੀਲਕਂ ਮਮ ਦਾਰਿਦ੍ਰ੍ਯ ਨਾਸ਼ਾਰ੍ਥੇ ਪਾਠੇ ਵਿਨਿਯੋਗਃ ॥
ਰੁਰੁਇਸ਼੍ਯਾਦਿ ਨ੍ਯਾਸਃ ।
ਬ੍ਰਹ੍ਮਰ੍ਸ਼ਯੇ ਨਮਃ ਸ਼ਿਰਸਿ ।
ਅਨੁਸ਼੍ਟੁਪ੍ ਛਂਦਸੇ ਨਮਃ ਮੁਖੇ ।
ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣ ਭੈਰਵਾਯ ਨਮਃ ਹ੍ਰੁਰੁਇਦਿ ।
ਹ੍ਰੀਂ ਬੀਜਾਯ ਨਮਃ ਗੁਹ੍ਯੇ ।
ਕ੍ਲੀਂ ਸ਼ਕ੍ਤਯੇ ਨਮਃ ਪਾਦਯੋਃ ।
ਸਃ ਕੀਲਕਾਯ ਨਮਃ ਨਾਭੌ ।
ਵਿਨਿਯੋਗਾਯ ਨਮਃ ਸਰ੍ਵਾਂਗੇ ।
ਹ੍ਰਾਂ ਹ੍ਰੀਂ ਹ੍ਰੂਂ ਇਤਿ ਕਰ ਸ਼ਡਂਗਨ੍ਯਾਸਃ ॥
ਧ੍ਯਾਨਮ੍ ।
ਪਾਰਿਜਾਤਦ੍ਰੁਮ ਕਾਂਤਾਰੇ ਸ੍ਥਿਤੇ ਮਾਣਿਕ੍ਯਮਂਡਪੇ ।
ਸਿਂਹਾਸਨਗਤਂ ਵਂਦੇ ਭੈਰਵਂ ਸ੍ਵਰ੍ਣਦਾਯਕਮ੍ ॥
ਗਾਂਗੇਯ ਪਾਤ੍ਰਂ ਡਮਰੂਂ ਤ੍ਰਿਸ਼ੂਲਂ
ਵਰਂ ਕਰਃ ਸਂਦਧਤਂ ਤ੍ਰਿਨੇਤ੍ਰਮ੍ ।
ਦੇਵ੍ਯਾਯੁਤਂ ਤਪ੍ਤ ਸੁਵਰ੍ਣਵਰ੍ਣ
ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣਭੈਰਵਮਾਸ਼੍ਰਯਾਮਿ ॥
ਮਂਤ੍ਰਃ ।
ਓਂ ਐਂ ਹ੍ਰੀਂ ਸ਼੍ਰੀਂ ਐਂ ਸ਼੍ਰੀਂ ਆਪਦੁਦ੍ਧਾਰਣਾਯ ਹ੍ਰਾਂ ਹ੍ਰੀਂ ਹ੍ਰੂਂ ਅਜਾਮਲਵਧ੍ਯਾਯ ਲੋਕੇਸ਼੍ਵਰਾਯ ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣਭੈਰਵਾਯ ਮਮ ਦਾਰਿਦ੍ਰ੍ਯ ਵਿਦ੍ਵੇਸ਼ਣਾਯ ਮਹਾਭੈਰਵਾਯ ਨਮਃ ਸ਼੍ਰੀਂ ਹ੍ਰੀਂ ਐਮ੍ ।
ਸ੍ਤੋਤ੍ਰਮ੍ ।
ਨਮਸ੍ਤੇਸ੍ਤੁ ਭੈਰਵਾਯ ਬ੍ਰਹ੍ਮਵਿਸ਼੍ਣੁਸ਼ਿਵਾਤ੍ਮਨੇ ।
ਨਮਸ੍ਤ੍ਰੈਲੋਕ੍ਯਵਂਦ੍ਯਾਯ ਵਰਦਾਯ ਪਰਾਤ੍ਮਨੇ ॥ 1 ॥
ਰਤ੍ਨਸਿਂਹਾਸਨਸ੍ਥਾਯ ਦਿਵ੍ਯਾਭਰਣਸ਼ੋਭਿਨੇ ।
ਦਿਵ੍ਯਮਾਲ੍ਯਵਿਭੂਸ਼ਾਯ ਨਮਸ੍ਤੇ ਦਿਵ੍ਯਮੂਰ੍ਤਯੇ ॥ 2 ॥
ਨਮਸ੍ਤੇਨੇਕਹਸ੍ਤਾਯ ਹ੍ਯਨੇਕਸ਼ਿਰਸੇ ਨਮਃ ।
ਨਮਸ੍ਤੇਨੇਕਨੇਤ੍ਰਾਯ ਹ੍ਯਨੇਕਵਿਭਵੇ ਨਮਃ ॥ 3 ॥
ਨਮਸ੍ਤੇਨੇਕਕਂਠਾਯ ਹ੍ਯਨੇਕਾਂਸ਼ਾਯ ਤੇ ਨਮਃ ।
ਨਮੋਸ੍ਤ੍ਵਨੇਕੈਸ਼੍ਵਰ੍ਯਾਯ ਹ੍ਯਨੇਕਦਿਵ੍ਯਤੇਜਸੇ ॥ 4 ॥
ਅਨੇਕਾਯੁਧਯੁਕ੍ਤਾਯ ਹ੍ਯਨੇਕਸੁਰਸੇਵਿਨੇ ।
ਅਨੇਕਗੁਣਯੁਕ੍ਤਾਯ ਮਹਾਦੇਵਾਯ ਤੇ ਨਮਃ ॥ 5 ॥
ਨਮੋ ਦਾਰਿਦ੍ਰ੍ਯਕਾਲਾਯ ਮਹਾਸਂਪਤ੍ਪ੍ਰਦਾਯਿਨੇ ।
ਸ਼੍ਰੀਭੈਰਵੀਪ੍ਰਯੁਕ੍ਤਾਯ ਤ੍ਰਿਲੋਕੇਸ਼ਾਯ ਤੇ ਨਮਃ ॥ 6 ॥
ਦਿਗਂਬਰ ਨਮਸ੍ਤੁਭ੍ਯਂ ਦਿਗੀਸ਼ਾਯ ਨਮੋ ਨਮਃ ।
ਨਮੋਸ੍ਤੁ ਦੈਤ੍ਯਕਾਲਾਯ ਪਾਪਕਾਲਾਯ ਤੇ ਨਮਃ ॥ 7 ॥
ਸਰ੍ਵਜ੍ਞਾਯ ਨਮਸ੍ਤੁਭ੍ਯਂ ਨਮਸ੍ਤੇ ਦਿਵ੍ਯਚਕ੍ਸ਼ੁਸ਼ੇ ।
ਅਜਿਤਾਯ ਨਮਸ੍ਤੁਭ੍ਯਂ ਜਿਤਾਮਿਤ੍ਰਾਯ ਤੇ ਨਮਃ ॥ 8 ॥
ਨਮਸ੍ਤੇ ਰੁਦ੍ਰਪੁਤ੍ਰਾਯ ਗਣਨਾਥਾਯ ਤੇ ਨਮਃ ।
ਨਮਸ੍ਤੇ ਵੀਰਵੀਰਾਯ ਮਹਾਵੀਰਾਯ ਤੇ ਨਮਃ ॥ 9 ॥
ਨਮੋਸ੍ਤ੍ਵਨਂਤਵੀਰ੍ਯਾਯ ਮਹਾਘੋਰਾਯ ਤੇ ਨਮਃ ।
ਨਮਸ੍ਤੇ ਘੋਰਘੋਰਾਯ ਵਿਸ਼੍ਵਘੋਰਾਯ ਤੇ ਨਮਃ ॥ 10 ॥
ਨਮਃ ਉਗ੍ਰਾਯ ਸ਼ਾਂਤਾਯ ਭਕ੍ਤੇਭ੍ਯਃ ਸ਼ਾਂਤਿਦਾਯਿਨੇ ।
ਗੁਰਵੇ ਸਰ੍ਵਲੋਕਾਨਾਂ ਨਮਃ ਪ੍ਰਣਵ ਰੂਪਿਣੇ ॥ 11 ॥
ਨਮਸ੍ਤੇ ਵਾਗ੍ਭਵਾਖ੍ਯਾਯ ਦੀਰ੍ਘਕਾਮਾਯ ਤੇ ਨਮਃ ।
ਨਮਸ੍ਤੇ ਕਾਮਰਾਜਾਯ ਯੋਸ਼ਿਤ੍ਕਾਮਾਯ ਤੇ ਨਮਃ ॥ 12 ॥
ਦੀਰ੍ਘਮਾਯਾਸ੍ਵਰੂਪਾਯ ਮਹਾਮਾਯਾਪਤੇ ਨਮਃ ।
ਸ੍ਰੁਰੁਇਸ਼੍ਟਿਮਾਯਾਸ੍ਵਰੂਪਾਯ ਵਿਸਰ੍ਗਾਯ ਸਮ੍ਯਾਯਿਨੇ ॥ 13 ॥
ਰੁਦ੍ਰਲੋਕੇਸ਼ਪੂਜ੍ਯਾਯ ਹ੍ਯਾਪਦੁਦ੍ਧਾਰਣਾਯ ਚ ।
ਨਮੋਜਾਮਲਬਦ੍ਧਾਯ ਸੁਵਰ੍ਣਾਕਰ੍ਸ਼ਣਾਯ ਤੇ ॥ 14 ॥
ਨਮੋ ਨਮੋ ਭੈਰਵਾਯ ਮਹਾਦਾਰਿਦ੍ਰ੍ਯਨਾਸ਼ਿਨੇ ।
ਉਨ੍ਮੂਲਨਕਰ੍ਮਠਾਯ ਹ੍ਯਲਕ੍ਸ਼੍ਮ੍ਯਾ ਸਰ੍ਵਦਾ ਨਮਃ ॥ 15 ॥
ਨਮੋ ਲੋਕਤ੍ਰਯੇਸ਼ਾਯ ਸ੍ਵਾਨਂਦਨਿਹਿਤਾਯ ਤੇ ।
ਨਮਃ ਸ਼੍ਰੀਬੀਜਰੂਪਾਯ ਸਰ੍ਵਕਾਮਪ੍ਰਦਾਯਿਨੇ ॥ 16 ॥
ਨਮੋ ਮਹਾਭੈਰਵਾਯ ਸ਼੍ਰੀਰੂਪਾਯ ਨਮੋ ਨਮਃ ।
ਧਨਾਧ੍ਯਕ੍ਸ਼ ਨਮਸ੍ਤੁਭ੍ਯਂ ਸ਼ਰਣ੍ਯਾਯ ਨਮੋ ਨਮਃ ॥ 17 ॥
ਨਮਃ ਪ੍ਰਸਨ੍ਨਰੂਪਾਯ ਹ੍ਯਾਦਿਦੇਵਾਯ ਤੇ ਨਮਃ ।
ਨਮਸ੍ਤੇ ਮਂਤ੍ਰਰੂਪਾਯ ਨਮਸ੍ਤੇ ਰਤ੍ਨਰੂਪਿਣੇ ॥ 18 ॥
ਨਮਸ੍ਤੇ ਸ੍ਵਰ੍ਣਰੂਪਾਯ ਸੁਵਰ੍ਣਾਯ ਨਮੋ ਨਮਃ ।
ਨਮਃ ਸੁਵਰ੍ਣਵਰ੍ਣਾਯ ਮਹਾਪੁਣ੍ਯਾਯ ਤੇ ਨਮਃ ॥ 19 ॥
ਨਮਃ ਸ਼ੁਦ੍ਧਾਯ ਬੁਦ੍ਧਾਯ ਨਮਃ ਸਂਸਾਰਤਾਰਿਣੇ ।
ਨਮੋ ਦੇਵਾਯ ਗੁਹ੍ਯਾਯ ਪ੍ਰਬਲਾਯ ਨਮੋ ਨਮਃ ॥ 20 ॥
ਨਮਸ੍ਤੇ ਬਲਰੂਪਾਯ ਪਰੇਸ਼ਾਂ ਬਲਨਾਸ਼ਿਨੇ ।
ਨਮਸ੍ਤੇ ਸ੍ਵਰ੍ਗਸਂਸ੍ਥਾਯ ਨਮੋ ਭੂਰ੍ਲੋਕਵਾਸਿਨੇ ॥ 21 ॥
ਨਮਃ ਪਾਤਾਲ਼ਵਾਸਾਯ ਨਿਰਾਧਾਰਾਯ ਤੇ ਨਮਃ ।
ਨਮੋ ਨਮਃ ਸ੍ਵਤਂਤ੍ਰਾਯ ਹ੍ਯਨਂਤਾਯ ਨਮੋ ਨਮਃ ॥ 22 ॥
ਦ੍ਵਿਭੁਜਾਯ ਨਮਸ੍ਤੁਭ੍ਯਂ ਭੁਜਤ੍ਰਯਸੁਸ਼ੋਭਿਨੇ ।
ਨਮੋਣਿਮਾਦਿਸਿਦ੍ਧਾਯ ਸ੍ਵਰ੍ਣਹਸ੍ਤਾਯ ਤੇ ਨਮਃ ॥ 23 ॥
ਪੂਰ੍ਣਚਂਦ੍ਰਪ੍ਰਤੀਕਾਸ਼ਵਦਨਾਂਭੋਜਸ਼ੋਭਿਨੇ ।
ਨਮਸ੍ਤੇ ਸ੍ਵਰ੍ਣਰੂਪਾਯ ਸ੍ਵਰ੍ਣਾਲਂਕਾਰਸ਼ੋਭਿਨੇ ॥ 24 ॥
ਨਮਃ ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣਾਯ ਸ੍ਵਰ੍ਣਾਭਾਯ ਚ ਤੇ ਨਮਃ ।
ਨਮਸ੍ਤੇ ਸ੍ਵਰ੍ਣਕਂਠਾਯ ਸ੍ਵਰ੍ਣਾਲਂਕਾਰਧਾਰਿਣੇ ॥ 25 ॥
ਸ੍ਵਰ੍ਣਸਿਂਹਾਸਨਸ੍ਥਾਯ ਸ੍ਵਰ੍ਣਪਾਦਾਯ ਤੇ ਨਮਃ ।
ਨਮਃ ਸ੍ਵਰ੍ਣਾਭਪਾਰਾਯ ਸ੍ਵਰ੍ਣਕਾਂਚੀਸੁਸ਼ੋਭਿਨੇ ॥ 26 ॥
ਨਮਸ੍ਤੇ ਸ੍ਵਰ੍ਣਜਂਘਾਯ ਭਕ੍ਤਕਾਮਦੁਘਾਤ੍ਮਨੇ ।
ਨਮਸ੍ਤੇ ਸ੍ਵਰ੍ਣਭਕ੍ਤਾਨਾਂ ਕਲ੍ਪਵ੍ਰੁਰੁਇਕ੍ਸ਼ਸ੍ਵਰੂਪਿਣੇ ॥ 27 ॥
ਚਿਂਤਾਮਣਿਸ੍ਵਰੂਪਾਯ ਨਮੋ ਬ੍ਰਹ੍ਮਾਦਿਸੇਵਿਨੇ ।
ਕਲ੍ਪਦ੍ਰੁਮਾਧਃਸਂਸ੍ਥਾਯ ਬਹੁਸ੍ਵਰ੍ਣਪ੍ਰਦਾਯਿਨੇ ॥ 28 ॥
ਨਮੋ ਹੇਮਾਦਿਕਰ੍ਸ਼ਾਯ ਭੈਰਵਾਯ ਨਮੋ ਨਮਃ ।
ਸ੍ਤਵੇਨਾਨੇਨ ਸਂਤੁਸ਼੍ਟੋ ਭਵ ਲੋਕੇਸ਼ਭੈਰਵ ॥ 29 ॥
ਪਸ਼੍ਯ ਮਾਂ ਕਰੁਣਾਵਿਸ਼੍ਟ ਸ਼ਰਣਾਗਤਵਤ੍ਸਲ ।
ਸ਼੍ਰੀਭੈਰਵ ਧਨਾਧ੍ਯਕ੍ਸ਼ ਸ਼ਰਣਂ ਤ੍ਵਾਂ ਭਜਾਮ੍ਯਹਮ੍ ।
ਪ੍ਰਸੀਦ ਸਕਲਾਨ੍ ਕਾਮਾਨ੍ ਪ੍ਰਯਚ੍ਛ ਮਮ ਸਰ੍ਵਦਾ ॥ 30 ॥
ਫਲਸ਼੍ਰੁਤਿਃ
ਸ਼੍ਰੀਮਹਾਭੈਰਵਸ੍ਯੇਦਂ ਸ੍ਤੋਤ੍ਰਸੂਕ੍ਤਂ ਸੁਦੁਰ੍ਲਭਮ੍ ।
ਮਂਤ੍ਰਾਤ੍ਮਕਂ ਮਹਾਪੁਣ੍ਯਂ ਸਰ੍ਵੈਸ਼੍ਵਰ੍ਯਪ੍ਰਦਾਯਕਮ੍ ॥ 31 ॥
ਯਃ ਪਠੇਨ੍ਨਿਤ੍ਯਮੇਕਾਗ੍ਰਂ ਪਾਤਕੈਃ ਸ ਵਿਮੁਚ੍ਯਤੇ ।
ਲਭਤੇ ਚਾਮਲਾਲਕ੍ਸ਼੍ਮੀਮਸ਼੍ਟੈਸ਼੍ਵਰ੍ਯਮਵਾਪ੍ਨੁਯਾਤ੍ ॥ 32 ॥
ਚਿਂਤਾਮਣਿਮਵਾਪ੍ਨੋਤਿ ਧੇਨੁ ਕਲ੍ਪਤਰੁਂ ਧ੍ਰੁਰੁਇਵਮ੍ ।
ਸ੍ਵਰ੍ਣਰਾਸ਼ਿਮਵਾਪ੍ਨੋਤਿ ਸਿਦ੍ਧਿਮੇਵ ਸ ਮਾਨਵਃ ॥ 33 ॥
ਸਂਧ੍ਯਾਯਾਂ ਯਃ ਪਠੇਤ੍ ਸ੍ਤੋਤ੍ਰਂ ਦਸ਼ਾਵ੍ਰੁਰੁਇਤ੍ਯਾ ਨਰੋਤ੍ਤਮੈਃ ।
ਸ੍ਵਪ੍ਨੇ ਸ਼੍ਰੀਭੈਰਵਸ੍ਤਸ੍ਯ ਸਾਕ੍ਸ਼ਾਦ੍ਭੂਤ੍ਵਾ ਜਗਦ੍ਗੁਰੁਃ ॥ 34 ॥
ਸ੍ਵਰ੍ਣਰਾਸ਼ਿ ਦਦਾਤ੍ਯੇਵ ਤਤ੍ਕ੍ਸ਼ਣਾਨ੍ਨਾਸ੍ਤਿ ਸਂਸ਼ਯਃ ।
ਸਰ੍ਵਦਾ ਯਃ ਪਠੇਤ੍ ਸ੍ਤੋਤ੍ਰਂ ਭੈਰਵਸ੍ਯ ਮਹਾਤ੍ਮਨਃ ॥ 35 ॥
ਲੋਕਤ੍ਰਯਂ ਵਸ਼ੀਕੁਰ੍ਯਾਦਚਲਾਂ ਸ਼੍ਰਿਯਮਵਾਪ੍ਨੁਯਾਤ੍ ।
ਨ ਭਯਂ ਲਭਤੇ ਕ੍ਵਾਪਿ ਵਿਘ੍ਨਭੂਤਾਦਿਸਂਭਵ ॥ 36 ॥
ਮ੍ਰਿਯਂਤੇ ਸ਼ਤ੍ਰਵੋਵਸ਼੍ਯਮਲਕ੍ਸ਼੍ਮੀਨਾਸ਼ਮਾਪ੍ਨੁਯਾਤ੍ ।
ਅਕ੍ਸ਼ਯਂ ਲਭਤੇ ਸੌਖ੍ਯਂ ਸਰ੍ਵਦਾ ਮਾਨਵੋਤ੍ਤਮਃ ॥ 37 ॥
ਅਸ਼੍ਟਪਂਚਾਸ਼ਤਾਣਢ੍ਯੋ ਮਂਤ੍ਰਰਾਜਃ ਪ੍ਰਕੀਰ੍ਤਿਤਃ ।
ਦਾਰਿਦ੍ਰ੍ਯਦੁਃਖਸ਼ਮਨਂ ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣਕਾਰਕਃ ॥ 38 ॥
ਯ ਯੇਨ ਸਂਜਪੇਤ੍ ਧੀਮਾਨ੍ ਸ੍ਤੋਤ੍ਰਂ ਵਾ ਪ੍ਰਪਠੇਤ੍ ਸਦਾ ।
ਮਹਾਭੈਰਵਸਾਯੁਜ੍ਯਂ ਸ੍ਵਾਂਤਕਾਲੇ ਭਵੇਦ੍ਧ੍ਰੁਵਮ੍ ॥ 39 ॥
ਇਤਿ ਰੁਦ੍ਰਯਾਮਲ ਤਂਤ੍ਰੇ ਸ੍ਵਰ੍ਣਾਕਰ੍ਸ਼ਣ ਭੈਰਵ ਸ੍ਤੋਤ੍ਰਮ੍ ॥
श्री स्वर्ण आकर्षण भैरव स्तोत्रम्
This document is in Hindi language.
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामंत्रस्य ब्रह्म ऋषिः अनुष्टुप् छंदः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वांगे ।
ह्रां ह्रीं ह्रूं इति कर षडंगन्यासः ॥
ध्यानम् ।
पारिजातद्रुम कांतारे स्थिते माणिक्यमंडपे ।
सिंहासनगतं वंदे भैरवं स्वर्णदायकम् ॥
गांगेय पात्रं डमरूं त्रिशूलं
वरं करः संदधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥
मंत्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवंद्याय वरदाय परात्मने ॥ 1 ॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥
नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥
नमस्तेऽनेककंठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥
अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥
नमो दारिद्र्यकालाय महासंपत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥
दिगंबर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥
नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥
नमोऽस्त्वनंतवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥
नमः उग्राय शांताय भक्तेभ्यः शांतिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥
दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥
रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥
नमो लोकत्रयेशाय स्वानंदनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥
नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥
नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मंत्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥
नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥
नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतंत्राय ह्यनंताय नमो नमः ॥ 22 ॥
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥
पूर्णचंद्रप्रतीकाशवदनांभोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालंकारशोभिने ॥ 24 ॥
नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकंठाय स्वर्णालंकारधारिणे ॥ 25 ॥
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकांचीसुशोभिने ॥ 26 ॥
नमस्ते स्वर्णजंघाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥
चिंतामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥
नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन संतुष्टो भव लोकेशभैरव ॥ 29 ॥
पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥
फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मंत्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥
यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥
चिंतामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥
संध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥
स्वर्णराशि ददात्येव तत्क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥
लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसंभव ॥ 36 ॥
म्रियंते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥
अष्टपंचाशताणढ्यो मंत्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥
य येन संजपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वांतकाले भवेद्ध्रुवम् ॥ 39 ॥
इति रुद्रयामल तंत्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥
श्री स्वर्ण आकर्षण भैरव स्तोत्रम्
This document is in Samskritam language.
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥
ध्यानम् ।
पारिजातद्रुम कान्तारे स्थिते माणिक्यमण्डपे ।
सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥
गाङ्गेय पात्रं डमरूं त्रिशूलं
वरं करः सन्दधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥
मन्त्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवन्द्याय वरदाय परात्मने ॥ 1 ॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥
नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥
नमस्तेऽनेककण्ठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥
अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥
नमो दारिद्र्यकालाय महासम्पत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥
दिगम्बर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥
नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥
नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥
नमः उग्राय शान्ताय भक्तेभ्यः शान्तिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥
दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥
रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥
नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥
नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥
नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥
नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥
नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतन्त्राय ह्यनन्ताय नमो नमः ॥ 22 ॥
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥
पूर्णचन्द्रप्रतीकाशवदनाम्भोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालङ्कारशोभिने ॥ 24 ॥
नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकण्ठाय स्वर्णालङ्कारधारिणे ॥ 25 ॥
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकाञ्चीसुशोभिने ॥ 26 ॥
नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥
चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥
नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन सन्तुष्टो भव लोकेशभैरव ॥ 29 ॥
पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥
फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥
यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥
चिन्तामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥
सन्ध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥
स्वर्णराशि ददात्येव तत्क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥
लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसम्भव ॥ 36 ॥
म्रियन्ते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥
अष्टपञ्चाशताणढ्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥
य येन सञ्जपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वान्तकाले भवेद्ध्रुवम् ॥ 39 ॥
इति रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥
श्री स्वर्ण आकर्षण भैरव स्तोत्रम्
This document is in सरल देवनागरी (Devanagari) script, Konkani language.
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामंत्रस्य ब्रह्म ऋषिः अनुष्टुप् छंदः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वांगे ।
ह्रां ह्रीं ह्रूं इति कर षडंगन्यासः ॥
ध्यानम् ।
पारिजातद्रुम कांतारे स्थिते माणिक्यमंडपे ।
सिंहासनगतं वंदे भैरवं स्वर्णदायकम् ॥
गांगेय पात्रं डमरूं त्रिशूलं
वरं करः संदधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥
मंत्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवंद्याय वरदाय परात्मने ॥ 1 ॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥
नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥
नमस्तेऽनेककंठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥
अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥
नमो दारिद्र्यकालाय महासंपत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥
दिगंबर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥
नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥
नमोऽस्त्वनंतवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥
नमः उग्राय शांताय भक्तेभ्यः शांतिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥
दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥
रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥
नमो लोकत्रयेशाय स्वानंदनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥
नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥
नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मंत्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥
नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥
नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतंत्राय ह्यनंताय नमो नमः ॥ 22 ॥
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥
पूर्णचंद्रप्रतीकाशवदनांभोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालंकारशोभिने ॥ 24 ॥
नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकंठाय स्वर्णालंकारधारिणे ॥ 25 ॥
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकांचीसुशोभिने ॥ 26 ॥
नमस्ते स्वर्णजंघाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥
चिंतामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥
नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन संतुष्टो भव लोकेशभैरव ॥ 29 ॥
पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥
फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मंत्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥
यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥
चिंतामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥
संध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥
स्वर्णराशि ददात्येव तत्क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥
लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसंभव ॥ 36 ॥
म्रियंते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥
अष्टपंचाशताणढ्यो मंत्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥
य येन संजपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वांतकाले भवेद्ध्रुवम् ॥ 39 ॥
इति रुद्रयामल तंत्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥
श्री स्वर्ण आकर्षण भैरव स्तोत्रम्
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामंत्रस्य ब्रह्म ऋषिः अनुष्टुप् छंदः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वांगे ।
ह्रां ह्रीं ह्रूं इति कर षडंगन्यासः ॥
ध्यानम् ।
पारिजातद्रुम कांतारे स्थिते माणिक्यमंडपे ।
सिंहासनगतं वंदे भैरवं स्वर्णदायकम् ॥
गांगेय पात्रं डमरूं त्रिशूलं
वरं करः संदधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥
मंत्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।
स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवंद्याय वरदाय परात्मने ॥ 1 ॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥
नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥
नमस्तेऽनेककंठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥
अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥
नमो दारिद्र्यकालाय महासंपत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥
दिगंबर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥
नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥
नमोऽस्त्वनंतवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥
नमः उग्राय शांताय भक्तेभ्यः शांतिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥
दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥
रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥
नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥
नमो लोकत्रयेशाय स्वानंदनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥
नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥
नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मंत्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥
नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥
नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥
नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतंत्राय ह्यनंताय नमो नमः ॥ 22 ॥
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥
पूर्णचंद्रप्रतीकाशवदनांभोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालंकारशोभिने ॥ 24 ॥
नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकंठाय स्वर्णालंकारधारिणे ॥ 25 ॥
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकांचीसुशोभिने ॥ 26 ॥
नमस्ते स्वर्णजंघाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥
चिंतामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥
नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन संतुष्टो भव लोकेशभैरव ॥ 29 ॥
पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥
फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मंत्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥
यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥
चिंतामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥
संध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥
स्वर्णराशि ददात्येव तत्क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥
लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसंभव ॥ 36 ॥
म्रियंते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥
अष्टपंचाशताणढ्यो मंत्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥
य येन संजपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वांतकाले भवेद्ध्रुवम् ॥ 39 ॥
इति रुद्रयामल तंत्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥
ශ්රී ස්වර්ණ ආකර්ෂණ භෛරව ස්තෝත්රම්
This document is in Sinhala language.
ඕං අස්ය ශ්රී ස්වර්ණාකර්ෂණ භෛරව ස්තෝත්ර මහාමංත්රස්ය බ්රහ්ම ඍෂිඃ අනුෂ්ටුප් ඡංදඃ ශ්රී ස්වර්ණාකර්ෂණ භෛරවෝ දේවතා හ්රීං බීජං ක්ලීං ශක්තිඃ සඃ කීලකං මම දාරිද්ර්ය නාශාර්ථේ පාඨේ විනියෝගඃ ॥
ඍෂ්යාදි න්යාසඃ ।
බ්රහ්මර්ෂයේ නමඃ ශිරසි ।
අනුෂ්ටුප් ඡංදසේ නමඃ මුඛේ ।
ස්වර්ණාකර්ෂණ භෛරවාය නමඃ හෘදි ।
හ්රීං බීජාය නමඃ ගුහ්යේ ।
ක්ලීං ශක්තයේ නමඃ පාදයෝඃ ।
සඃ කීලකාය නමඃ නාභෞ ।
විනියොගාය නමඃ සර්වාංගේ ।
හ්රාං හ්රීං හ්රූං ඉති කර ෂඩංගන්යාසඃ ॥
ධ්යානම් ।
පාරිජාතද්රුම කාංතාරේ ස්ථිතේ මාණික්යමංඩපේ ।
සිංහාසනගතං වංදේ භෛරවං ස්වර්ණදායකම් ॥
ගාංගේය පාත්රං ඩමරූං ත්රිශූලං
වරං කරඃ සංදධතං ත්රිනේත්රම් ।
දේව්යායුතං තප්ත සුවර්ණවර්ණ
ස්වර්ණාකර්ෂණභෛරවමාශ්රයාමි ॥
මංත්රඃ ।
ඕං ඓං හ්රීං ශ්රීං ඓං ශ්රීං ආපදුද්ධාරණාය හ්රාං හ්රීං හ්රූං අජාමලවධ්යාය ලෝකේශ්වරාය ස්වර්ණාකර්ෂණභෛරවාය මම දාරිද්ර්ය විද්වේෂණාය මහාභෛරවාය නමඃ ශ්රීං හ්රීං ඓම් ।
ස්තෝත්රම් ।
නමස්තේऽස්තු භෛරවාය බ්රහ්මවිෂ්ණුශිවාත්මනේ ।
නමස්ත්රෛලෝක්යවංද්යාය වරදාය පරාත්මනේ ॥ 1 ॥
රත්නසිංහාසනස්ථාය දිව්යාභරණශෝභිනේ ।
දිව්යමාල්යවිභූෂාය නමස්තේ දිව්යමූර්තයේ ॥ 2 ॥
නමස්තේऽනේකහස්තාය හ්යනේකශිරසේ නමඃ ।
නමස්තේऽනේකනේත්රාය හ්යනේකවිභවේ නමඃ ॥ 3 ॥
නමස්තේऽනේකකංඨාය හ්යනේකාංශාය තේ නමඃ ।
නමෝස්ත්වනේකෛශ්වර්යාය හ්යනේකදිව්යතේජසේ ॥ 4 ॥
අනේකායුධයුක්තාය හ්යනේකසුරසේවිනේ ।
අනේකගුණයුක්තාය මහාදේවාය තේ නමඃ ॥ 5 ॥
නමෝ දාරිද්ර්යකාලාය මහාසංපත්ප්රදායිනේ ।
ශ්රීභෛරවීප්රයුක්තාය ත්රිලෝකේශාය තේ නමඃ ॥ 6 ॥
දිගංබර නමස්තුභ්යං දිගීශාය නමෝ නමඃ ।
නමෝऽස්තු දෛත්යකාලාය පාපකාලාය තේ නමඃ ॥ 7 ॥
සර්වජ්ඤාය නමස්තුභ්යං නමස්තේ දිව්යචක්ෂුෂේ ।
අජිතාය නමස්තුභ්යං ජිතාමිත්රාය තේ නමඃ ॥ 8 ॥
නමස්තේ රුද්රපුත්රාය ගණනාථාය තේ නමඃ ।
නමස්තේ වීරවීරාය මහාවීරාය තේ නමඃ ॥ 9 ॥
නමෝऽස්ත්වනංතවීර්යාය මහාඝෝරාය තේ නමඃ ।
නමස්තේ ඝෝරඝෝරාය විශ්වඝෝරාය තේ නමඃ ॥ 10 ॥
නමඃ උග්රාය ශාංතාය භක්තේභ්යඃ ශාංතිදායිනේ ।
ගුරවේ සර්වලෝකානාං නමඃ ප්රණව රූපිණේ ॥ 11 ॥
නමස්තේ වාග්භවාඛ්යාය දීර්ඝකාමාය තේ නමඃ ।
නමස්තේ කාමරාජාය යෝෂිත්කාමාය තේ නමඃ ॥ 12 ॥
දීර්ඝමායාස්වරූපාය මහාමායාපතේ නමඃ ।
සෘෂ්ටිමායාස්වරූපාය විසර්ගාය සම්යායිනේ ॥ 13 ॥
රුද්රලෝකේශපූජ්යාය හ්යාපදුද්ධාරණාය ච ।
නමෝऽජාමලබද්ධාය සුවර්ණාකර්ෂණාය තේ ॥ 14 ॥
නමෝ නමෝ භෛරවාය මහාදාරිද්ර්යනාශිනේ ।
උන්මූලනකර්මඨාය හ්යලක්ෂ්ම්යා සර්වදා නමඃ ॥ 15 ॥
නමෝ ලෝකත්රයේශාය ස්වානංදනිහිතාය තේ ।
නමඃ ශ්රීබීජරූපාය සර්වකාමප්රදායිනේ ॥ 16 ॥
නමෝ මහාභෛරවාය ශ්රීරූපාය නමෝ නමඃ ।
ධනාධ්යක්ෂ නමස්තුභ්යං ශරණ්යාය නමෝ නමඃ ॥ 17 ॥
නමඃ ප්රසන්නරූපාය හ්යාදිදේවාය තේ නමඃ ।
නමස්තේ මංත්රරූපාය නමස්තේ රත්නරූපිණේ ॥ 18 ॥
නමස්තේ ස්වර්ණරූපාය සුවර්ණාය නමෝ නමඃ ।
නමඃ සුවර්ණවර්ණාය මහාපුණ්යාය තේ නමඃ ॥ 19 ॥
නමඃ ශුද්ධාය බුද්ධාය නමඃ සංසාරතාරිණේ ।
නමෝ දේවාය ගුහ්යාය ප්රබලාය නමෝ නමඃ ॥ 20 ॥
නමස්තේ බලරූපාය පරේෂාං බලනාශිනේ ।
නමස්තේ ස්වර්ගසංස්ථාය නමෝ භූර්ලෝකවාසිනේ ॥ 21 ॥
නමඃ පාතාළවාසාය නිරාධාරාය තේ නමඃ ।
නමෝ නමඃ ස්වතංත්රාය හ්යනංතාය නමෝ නමඃ ॥ 22 ॥
ද්විභුජාය නමස්තුභ්යං භුජත්රයසුශෝභිනේ ।
නමෝऽණිමාදිසිද්ධාය ස්වර්ණහස්තාය තේ නමඃ ॥ 23 ॥
පූර්ණචංද්රප්රතීකාශවදනාංභෝජශෝභිනේ ।
නමස්තේ ස්වර්ණරූපාය ස්වර්ණාලංකාරශෝභිනේ ॥ 24 ॥
නමඃ ස්වර්ණාකර්ෂණාය ස්වර්ණාභාය ච තේ නමඃ ।
නමස්තේ ස්වර්ණකංඨාය ස්වර්ණාලංකාරධාරිණේ ॥ 25 ॥
ස්වර්ණසිංහාසනස්ථාය ස්වර්ණපාදාය තේ නමඃ ।
නමඃ ස්වර්ණාභපාරාය ස්වර්ණකාංචීසුශෝභිනේ ॥ 26 ॥
නමස්තේ ස්වර්ණජංඝාය භක්තකාමදුඝාත්මනේ ।
නමස්තේ ස්වර්ණභක්තානාං කල්පවෘක්ෂස්වරූපිණේ ॥ 27 ॥
චිංතාමණිස්වරූපාය නමෝ බ්රහ්මාදිසේවිනේ ।
කල්පද්රුමාධඃසංස්ථාය බහුස්වර්ණප්රදායිනේ ॥ 28 ॥
නමෝ හේමාදිකර්ෂාය භෛරවාය නමෝ නමඃ ।
ස්තවේනානේන සංතුෂ්ටෝ භව ලෝකේශභෛරව ॥ 29 ॥
පශ්ය මාං කරුණාවිෂ්ට ශරණාගතවත්සල ।
ශ්රීභෛරව ධනාධ්යක්ෂ ශරණං ත්වාං භජාම්යහම් ।
ප්රසීද සකලාන් කාමාන් ප්රයච්ඡ මම සර්වදා ॥ 30 ॥
ඵලශ්රුතිඃ
ශ්රීමහාභෛරවස්යේදං ස්තෝත්රසූක්තං සුදුර්ලභම් ।
මංත්රාත්මකං මහාපුණ්යං සර්වෛශ්වර්යප්රදායකම් ॥ 31 ॥
යඃ පඨේන්නිත්යමේකාග්රං පාතකෛඃ ස විමුච්යතේ ।
ලභතේ චාමලාලක්ෂ්මීමෂ්ටෛශ්වර්යමවාප්නුයාත් ॥ 32 ॥
චිංතාමණිමවාප්නෝති ධේනු කල්පතරුං ධෘවම් ।
ස්වර්ණරාශිමවාප්නෝති සිද්ධිමේව ස මානවඃ ॥ 33 ॥
සංධ්යායාං යඃ පඨේත් ස්තෝත්රං දශාවෘත්යා නරෝත්තමෛඃ ।
ස්වප්නේ ශ්රීභෛරවස්තස්ය සාක්ෂාද්භූත්වා ජගද්ගුරුඃ ॥ 34 ॥
ස්වර්ණරාශි දදාත්යේව තත්ක්ෂණාන්නාස්ති සංශයඃ ।
සර්වදා යඃ පඨේත් ස්තෝත්රං භෛරවස්ය මහාත්මනඃ ॥ 35 ॥
ලෝකත්රයං වශීකුර්යාදචලාං ශ්රියමවාප්නුයාත් ।
න භයං ලභතේ ක්වාපි විඝ්නභූතාදිසංභව ॥ 36 ॥
ම්රියංතේ ශත්රවෝऽවශ්යමලක්ෂ්මීනාශමාප්නුයාත් ।
අක්ෂයං ලභතේ සෞඛ්යං සර්වදා මානවෝත්තමඃ ॥ 37 ॥
අෂ්ටපංචාශතාණඪ්යෝ මංත්රරාජඃ ප්රකීර්තිතඃ ।
දාරිද්ර්යදුඃඛශමනං ස්වර්ණාකර්ෂණකාරකඃ ॥ 38 ॥
ය යේන සංජපේත් ධීමාන් ස්තෝත්රං වා ප්රපඨේත් සදා ।
මහාභෛරවසායුජ්යං ස්වාංතකාලේ භවේද්ධ්රුවම් ॥ 39 ॥
ඉති රුද්රයාමල තංත්රේ ස්වර්ණාකර්ෂණ භෛරව ස්තෝත්රම් ॥
𑌶𑍍𑌰𑍀 𑌸𑍍𑌵𑌰𑍍𑌣 𑌆𑌕𑌰𑍍𑌷𑌣 𑌭𑍈𑌰𑌵 𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌮𑍍
This document is in Grantha language.
𑌓𑌂 𑌅𑌸𑍍𑌯 𑌶𑍍𑌰𑍀 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣 𑌭𑍈𑌰𑌵 𑌸𑍍𑌤𑍋𑌤𑍍𑌰 𑌮𑌹𑌾𑌮𑌂𑌤𑍍𑌰𑌸𑍍𑌯 𑌬𑍍𑌰𑌹𑍍𑌮 𑌋𑌷𑌿𑌃 𑌅𑌨𑍁𑌷𑍍𑌟𑍁𑌪𑍍 𑌛𑌂𑌦𑌃 𑌶𑍍𑌰𑍀 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣 𑌭𑍈𑌰𑌵𑍋 𑌦𑍇𑌵𑌤𑌾 𑌹𑍍𑌰𑍀𑌂 𑌬𑍀𑌜𑌂 𑌕𑍍𑌲𑍀𑌂 𑌶𑌕𑍍𑌤𑌿𑌃 𑌸𑌃 𑌕𑍀𑌲𑌕𑌂 𑌮𑌮 𑌦𑌾𑌰𑌿𑌦𑍍𑌰𑍍𑌯 𑌨𑌾𑌶𑌾𑌰𑍍𑌥𑍇 𑌪𑌾𑌠𑍇 𑌵𑌿𑌨𑌿𑌯𑍋𑌗𑌃 ॥
𑌋𑌷𑍍𑌯𑌾𑌦𑌿 𑌨𑍍𑌯𑌾𑌸𑌃 ।
𑌬𑍍𑌰𑌹𑍍𑌮𑌰𑍍𑌷𑌯𑍇 𑌨𑌮𑌃 𑌶𑌿𑌰𑌸𑌿 ।
𑌅𑌨𑍁𑌷𑍍𑌟𑍁𑌪𑍍 𑌛𑌂𑌦𑌸𑍇 𑌨𑌮𑌃 𑌮𑍁𑌖𑍇 ।
𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣 𑌭𑍈𑌰𑌵𑌾𑌯 𑌨𑌮𑌃 𑌹𑍃𑌦𑌿 ।
𑌹𑍍𑌰𑍀𑌂 𑌬𑍀𑌜𑌾𑌯 𑌨𑌮𑌃 𑌗𑍁𑌹𑍍𑌯𑍇 ।
𑌕𑍍𑌲𑍀𑌂 𑌶𑌕𑍍𑌤𑌯𑍇 𑌨𑌮𑌃 𑌪𑌾𑌦𑌯𑍋𑌃 ।
𑌸𑌃 𑌕𑍀𑌲𑌕𑌾𑌯 𑌨𑌮𑌃 𑌨𑌾𑌭𑍌 ।
𑌵𑌿𑌨𑌿𑌯𑍋𑌗𑌾𑌯 𑌨𑌮𑌃 𑌸𑌰𑍍𑌵𑌾𑌂𑌗𑍇 ।
𑌹𑍍𑌰𑌾𑌂 𑌹𑍍𑌰𑍀𑌂 𑌹𑍍𑌰𑍂𑌂 𑌇𑌤𑌿 𑌕𑌰 𑌷𑌡𑌂𑌗𑌨𑍍𑌯𑌾𑌸𑌃 ॥
𑌧𑍍𑌯𑌾𑌨𑌮𑍍 ।
𑌪𑌾𑌰𑌿𑌜𑌾𑌤𑌦𑍍𑌰𑍁𑌮 𑌕𑌾𑌂𑌤𑌾𑌰𑍇 𑌸𑍍𑌥𑌿𑌤𑍇 𑌮𑌾𑌣𑌿𑌕𑍍𑌯𑌮𑌂𑌡𑌪𑍇 ।
𑌸𑌿𑌂𑌹𑌾𑌸𑌨𑌗𑌤𑌂 𑌵𑌂𑌦𑍇 𑌭𑍈𑌰𑌵𑌂 𑌸𑍍𑌵𑌰𑍍𑌣𑌦𑌾𑌯𑌕𑌮𑍍 ॥
𑌗𑌾𑌂𑌗𑍇𑌯 𑌪𑌾𑌤𑍍𑌰𑌂 𑌡𑌮𑌰𑍂𑌂 𑌤𑍍𑌰𑌿𑌶𑍂𑌲𑌂
𑌵𑌰𑌂 𑌕𑌰𑌃 𑌸𑌂𑌦𑌧𑌤𑌂 𑌤𑍍𑌰𑌿𑌨𑍇𑌤𑍍𑌰𑌮𑍍 ।
𑌦𑍇𑌵𑍍𑌯𑌾𑌯𑍁𑌤𑌂 𑌤𑌪𑍍𑌤 𑌸𑍁𑌵𑌰𑍍𑌣𑌵𑌰𑍍𑌣
𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣𑌭𑍈𑌰𑌵𑌮𑌾𑌶𑍍𑌰𑌯𑌾𑌮𑌿 ॥
𑌮𑌂𑌤𑍍𑌰𑌃 ।
𑌓𑌂 𑌐𑌂 𑌹𑍍𑌰𑍀𑌂 𑌶𑍍𑌰𑍀𑌂 𑌐𑌂 𑌶𑍍𑌰𑍀𑌂 𑌆𑌪𑌦𑍁𑌦𑍍𑌧𑌾𑌰𑌣𑌾𑌯 𑌹𑍍𑌰𑌾𑌂 𑌹𑍍𑌰𑍀𑌂 𑌹𑍍𑌰𑍂𑌂 𑌅𑌜𑌾𑌮𑌲𑌵𑌧𑍍𑌯𑌾𑌯 𑌲𑍋𑌕𑍇𑌶𑍍𑌵𑌰𑌾𑌯 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣𑌭𑍈𑌰𑌵𑌾𑌯 𑌮𑌮 𑌦𑌾𑌰𑌿𑌦𑍍𑌰𑍍𑌯 𑌵𑌿𑌦𑍍𑌵𑍇𑌷𑌣𑌾𑌯 𑌮𑌹𑌾𑌭𑍈𑌰𑌵𑌾𑌯 𑌨𑌮𑌃 𑌶𑍍𑌰𑍀𑌂 𑌹𑍍𑌰𑍀𑌂 𑌐𑌮𑍍 ।
𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌮𑍍 ।
𑌨𑌮𑌸𑍍𑌤𑍇𑌽𑌸𑍍𑌤𑍁 𑌭𑍈𑌰𑌵𑌾𑌯 𑌬𑍍𑌰𑌹𑍍𑌮𑌵𑌿𑌷𑍍𑌣𑍁𑌶𑌿𑌵𑌾𑌤𑍍𑌮𑌨𑍇 ।
𑌨𑌮𑌸𑍍𑌤𑍍𑌰𑍈𑌲𑍋𑌕𑍍𑌯𑌵𑌂𑌦𑍍𑌯𑌾𑌯 𑌵𑌰𑌦𑌾𑌯 𑌪𑌰𑌾𑌤𑍍𑌮𑌨𑍇 ॥ 1 ॥
𑌰𑌤𑍍𑌨𑌸𑌿𑌂𑌹𑌾𑌸𑌨𑌸𑍍𑌥𑌾𑌯 𑌦𑌿𑌵𑍍𑌯𑌾𑌭𑌰𑌣𑌶𑍋𑌭𑌿𑌨𑍇 ।
𑌦𑌿𑌵𑍍𑌯𑌮𑌾𑌲𑍍𑌯𑌵𑌿𑌭𑍂𑌷𑌾𑌯 𑌨𑌮𑌸𑍍𑌤𑍇 𑌦𑌿𑌵𑍍𑌯𑌮𑍂𑌰𑍍𑌤𑌯𑍇 ॥ 2 ॥
𑌨𑌮𑌸𑍍𑌤𑍇𑌽𑌨𑍇𑌕𑌹𑌸𑍍𑌤𑌾𑌯 𑌹𑍍𑌯𑌨𑍇𑌕𑌶𑌿𑌰𑌸𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑌸𑍍𑌤𑍇𑌽𑌨𑍇𑌕𑌨𑍇𑌤𑍍𑌰𑌾𑌯 𑌹𑍍𑌯𑌨𑍇𑌕𑌵𑌿𑌭𑌵𑍇 𑌨𑌮𑌃 ॥ 3 ॥
𑌨𑌮𑌸𑍍𑌤𑍇𑌽𑌨𑍇𑌕𑌕𑌂𑌠𑌾𑌯 𑌹𑍍𑌯𑌨𑍇𑌕𑌾𑌂𑌶𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑍋𑌸𑍍𑌤𑍍𑌵𑌨𑍇𑌕𑍈𑌶𑍍𑌵𑌰𑍍𑌯𑌾𑌯 𑌹𑍍𑌯𑌨𑍇𑌕𑌦𑌿𑌵𑍍𑌯𑌤𑍇𑌜𑌸𑍇 ॥ 4 ॥
𑌅𑌨𑍇𑌕𑌾𑌯𑍁𑌧𑌯𑍁𑌕𑍍𑌤𑌾𑌯 𑌹𑍍𑌯𑌨𑍇𑌕𑌸𑍁𑌰𑌸𑍇𑌵𑌿𑌨𑍇 ।
𑌅𑌨𑍇𑌕𑌗𑍁𑌣𑌯𑍁𑌕𑍍𑌤𑌾𑌯 𑌮𑌹𑌾𑌦𑍇𑌵𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ 5 ॥
𑌨𑌮𑍋 𑌦𑌾𑌰𑌿𑌦𑍍𑌰𑍍𑌯𑌕𑌾𑌲𑌾𑌯 𑌮𑌹𑌾𑌸𑌂𑌪𑌤𑍍𑌪𑍍𑌰𑌦𑌾𑌯𑌿𑌨𑍇 ।
𑌶𑍍𑌰𑍀𑌭𑍈𑌰𑌵𑍀𑌪𑍍𑌰𑌯𑍁𑌕𑍍𑌤𑌾𑌯 𑌤𑍍𑌰𑌿𑌲𑍋𑌕𑍇𑌶𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ 6 ॥
𑌦𑌿𑌗𑌂𑌬𑌰 𑌨𑌮𑌸𑍍𑌤𑍁𑌭𑍍𑌯𑌂 𑌦𑌿𑌗𑍀𑌶𑌾𑌯 𑌨𑌮𑍋 𑌨𑌮𑌃 ।
𑌨𑌮𑍋𑌽𑌸𑍍𑌤𑍁 𑌦𑍈𑌤𑍍𑌯𑌕𑌾𑌲𑌾𑌯 𑌪𑌾𑌪𑌕𑌾𑌲𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ ॥
𑌸𑌰𑍍𑌵𑌜𑍍𑌞𑌾𑌯 𑌨𑌮𑌸𑍍𑌤𑍁𑌭𑍍𑌯𑌂 𑌨𑌮𑌸𑍍𑌤𑍇 𑌦𑌿𑌵𑍍𑌯𑌚𑌕𑍍𑌷𑍁𑌷𑍇 ।
𑌅𑌜𑌿𑌤𑌾𑌯 𑌨𑌮𑌸𑍍𑌤𑍁𑌭𑍍𑌯𑌂 𑌜𑌿𑌤𑌾𑌮𑌿𑌤𑍍𑌰𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ ॥
𑌨𑌮𑌸𑍍𑌤𑍇 𑌰𑍁𑌦𑍍𑌰𑌪𑍁𑌤𑍍𑌰𑌾𑌯 𑌗𑌣𑌨𑌾𑌥𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌵𑍀𑌰𑌵𑍀𑌰𑌾𑌯 𑌮𑌹𑌾𑌵𑍀𑌰𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ ॥
𑌨𑌮𑍋𑌽𑌸𑍍𑌤𑍍𑌵𑌨𑌂𑌤𑌵𑍀𑌰𑍍𑌯𑌾𑌯 𑌮𑌹𑌾𑌘𑍋𑌰𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌘𑍋𑌰𑌘𑍋𑌰𑌾𑌯 𑌵𑌿𑌶𑍍𑌵𑌘𑍋𑌰𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ 10 ॥
𑌨𑌮𑌃 𑌉𑌗𑍍𑌰𑌾𑌯 𑌶𑌾𑌂𑌤𑌾𑌯 𑌭𑌕𑍍𑌤𑍇𑌭𑍍𑌯𑌃 𑌶𑌾𑌂𑌤𑌿𑌦𑌾𑌯𑌿𑌨𑍇 ।
𑌗𑍁𑌰𑌵𑍇 𑌸𑌰𑍍𑌵𑌲𑍋𑌕𑌾𑌨𑌾𑌂 𑌨𑌮𑌃 𑌪𑍍𑌰𑌣𑌵 𑌰𑍂𑌪𑌿𑌣𑍇 ॥ 11 ॥
𑌨𑌮𑌸𑍍𑌤𑍇 𑌵𑌾𑌗𑍍𑌭𑌵𑌾𑌖𑍍𑌯𑌾𑌯 𑌦𑍀𑌰𑍍𑌘𑌕𑌾𑌮𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌕𑌾𑌮𑌰𑌾𑌜𑌾𑌯 𑌯𑍋𑌷𑌿𑌤𑍍𑌕𑌾𑌮𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ 12 ॥
𑌦𑍀𑌰𑍍𑌘𑌮𑌾𑌯𑌾𑌸𑍍𑌵𑌰𑍂𑌪𑌾𑌯 𑌮𑌹𑌾𑌮𑌾𑌯𑌾𑌪𑌤𑍇 𑌨𑌮𑌃 ।
𑌸𑍃𑌷𑍍𑌟𑌿𑌮𑌾𑌯𑌾𑌸𑍍𑌵𑌰𑍂𑌪𑌾𑌯 𑌵𑌿𑌸𑌰𑍍𑌗𑌾𑌯 𑌸𑌮𑍍𑌯𑌾𑌯𑌿𑌨𑍇 ॥ 13 ॥
𑌰𑍁𑌦𑍍𑌰𑌲𑍋𑌕𑍇𑌶𑌪𑍂𑌜𑍍𑌯𑌾𑌯 𑌹𑍍𑌯𑌾𑌪𑌦𑍁𑌦𑍍𑌧𑌾𑌰𑌣𑌾𑌯 𑌚 ।
𑌨𑌮𑍋𑌽𑌜𑌾𑌮𑌲𑌬𑌦𑍍𑌧𑌾𑌯 𑌸𑍁𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣𑌾𑌯 𑌤𑍇 ॥ 14 ॥
𑌨𑌮𑍋 𑌨𑌮𑍋 𑌭𑍈𑌰𑌵𑌾𑌯 𑌮𑌹𑌾𑌦𑌾𑌰𑌿𑌦𑍍𑌰𑍍𑌯𑌨𑌾𑌶𑌿𑌨𑍇 ।
𑌉𑌨𑍍𑌮𑍂𑌲𑌨𑌕𑌰𑍍𑌮𑌠𑌾𑌯 𑌹𑍍𑌯𑌲𑌕𑍍𑌷𑍍𑌮𑍍𑌯𑌾 𑌸𑌰𑍍𑌵𑌦𑌾 𑌨𑌮𑌃 ॥ 15 ॥
𑌨𑌮𑍋 𑌲𑍋𑌕𑌤𑍍𑌰𑌯𑍇𑌶𑌾𑌯 𑌸𑍍𑌵𑌾𑌨𑌂𑌦𑌨𑌿𑌹𑌿𑌤𑌾𑌯 𑌤𑍇 ।
𑌨𑌮𑌃 𑌶𑍍𑌰𑍀𑌬𑍀𑌜𑌰𑍂𑌪𑌾𑌯 𑌸𑌰𑍍𑌵𑌕𑌾𑌮𑌪𑍍𑌰𑌦𑌾𑌯𑌿𑌨𑍇 ॥ 16 ॥
𑌨𑌮𑍋 𑌮𑌹𑌾𑌭𑍈𑌰𑌵𑌾𑌯 𑌶𑍍𑌰𑍀𑌰𑍂𑌪𑌾𑌯 𑌨𑌮𑍋 𑌨𑌮𑌃 ।
𑌧𑌨𑌾𑌧𑍍𑌯𑌕𑍍𑌷 𑌨𑌮𑌸𑍍𑌤𑍁𑌭𑍍𑌯𑌂 𑌶𑌰𑌣𑍍𑌯𑌾𑌯 𑌨𑌮𑍋 𑌨𑌮𑌃 ॥ 1 ॥
𑌨𑌮𑌃 𑌪𑍍𑌰𑌸𑌨𑍍𑌨𑌰𑍂𑌪𑌾𑌯 𑌹𑍍𑌯𑌾𑌦𑌿𑌦𑍇𑌵𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌮𑌂𑌤𑍍𑌰𑌰𑍂𑌪𑌾𑌯 𑌨𑌮𑌸𑍍𑌤𑍇 𑌰𑌤𑍍𑌨𑌰𑍂𑌪𑌿𑌣𑍇 ॥ 1 ॥
𑌨𑌮𑌸𑍍𑌤𑍇 𑌸𑍍𑌵𑌰𑍍𑌣𑌰𑍂𑌪𑌾𑌯 𑌸𑍁𑌵𑌰𑍍𑌣𑌾𑌯 𑌨𑌮𑍋 𑌨𑌮𑌃 ।
𑌨𑌮𑌃 𑌸𑍁𑌵𑌰𑍍𑌣𑌵𑌰𑍍𑌣𑌾𑌯 𑌮𑌹𑌾𑌪𑍁𑌣𑍍𑌯𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ 1 ॥
𑌨𑌮𑌃 𑌶𑍁𑌦𑍍𑌧𑌾𑌯 𑌬𑍁𑌦𑍍𑌧𑌾𑌯 𑌨𑌮𑌃 𑌸𑌂𑌸𑌾𑌰𑌤𑌾𑌰𑌿𑌣𑍇 ।
𑌨𑌮𑍋 𑌦𑍇𑌵𑌾𑌯 𑌗𑍁𑌹𑍍𑌯𑌾𑌯 𑌪𑍍𑌰𑌬𑌲𑌾𑌯 𑌨𑌮𑍋 𑌨𑌮𑌃 ॥ 20 ॥
𑌨𑌮𑌸𑍍𑌤𑍇 𑌬𑌲𑌰𑍂𑌪𑌾𑌯 𑌪𑌰𑍇𑌷𑌾𑌂 𑌬𑌲𑌨𑌾𑌶𑌿𑌨𑍇 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌸𑍍𑌵𑌰𑍍𑌗𑌸𑌂𑌸𑍍𑌥𑌾𑌯 𑌨𑌮𑍋 𑌭𑍂𑌰𑍍𑌲𑍋𑌕𑌵𑌾𑌸𑌿𑌨𑍇 ॥ 21 ॥
𑌨𑌮𑌃 𑌪𑌾𑌤𑌾𑌳𑌵𑌾𑌸𑌾𑌯 𑌨𑌿𑌰𑌾𑌧𑌾𑌰𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑍋 𑌨𑌮𑌃 𑌸𑍍𑌵𑌤𑌂𑌤𑍍𑌰𑌾𑌯 𑌹𑍍𑌯𑌨𑌂𑌤𑌾𑌯 𑌨𑌮𑍋 𑌨𑌮𑌃 ॥ 22 ॥
𑌦𑍍𑌵𑌿𑌭𑍁𑌜𑌾𑌯 𑌨𑌮𑌸𑍍𑌤𑍁𑌭𑍍𑌯𑌂 𑌭𑍁𑌜𑌤𑍍𑌰𑌯𑌸𑍁𑌶𑍋𑌭𑌿𑌨𑍇 ।
𑌨𑌮𑍋𑌽𑌣𑌿𑌮𑌾𑌦𑌿𑌸𑌿𑌦𑍍𑌧𑌾𑌯 𑌸𑍍𑌵𑌰𑍍𑌣𑌹𑌸𑍍𑌤𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ॥ 23 ॥
𑌪𑍂𑌰𑍍𑌣𑌚𑌂𑌦𑍍𑌰𑌪𑍍𑌰𑌤𑍀𑌕𑌾𑌶𑌵𑌦𑌨𑌾𑌂𑌭𑍋𑌜𑌶𑍋𑌭𑌿𑌨𑍇 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌸𑍍𑌵𑌰𑍍𑌣𑌰𑍂𑌪𑌾𑌯 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌲𑌂𑌕𑌾𑌰𑌶𑍋𑌭𑌿𑌨𑍇 ॥ 24 ॥
𑌨𑌮𑌃 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣𑌾𑌯 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌭𑌾𑌯 𑌚 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌸𑍍𑌵𑌰𑍍𑌣𑌕𑌂𑌠𑌾𑌯 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌲𑌂𑌕𑌾𑌰𑌧𑌾𑌰𑌿𑌣𑍇 ॥ 25 ॥
𑌸𑍍𑌵𑌰𑍍𑌣𑌸𑌿𑌂𑌹𑌾𑌸𑌨𑌸𑍍𑌥𑌾𑌯 𑌸𑍍𑌵𑌰𑍍𑌣𑌪𑌾𑌦𑌾𑌯 𑌤𑍇 𑌨𑌮𑌃 ।
𑌨𑌮𑌃 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌭𑌪𑌾𑌰𑌾𑌯 𑌸𑍍𑌵𑌰𑍍𑌣𑌕𑌾𑌂𑌚𑍀𑌸𑍁𑌶𑍋𑌭𑌿𑌨𑍇 ॥ 26 ॥
𑌨𑌮𑌸𑍍𑌤𑍇 𑌸𑍍𑌵𑌰𑍍𑌣𑌜𑌂𑌘𑌾𑌯 𑌭𑌕𑍍𑌤𑌕𑌾𑌮𑌦𑍁𑌘𑌾𑌤𑍍𑌮𑌨𑍇 ।
𑌨𑌮𑌸𑍍𑌤𑍇 𑌸𑍍𑌵𑌰𑍍𑌣𑌭𑌕𑍍𑌤𑌾𑌨𑌾𑌂 𑌕𑌲𑍍𑌪𑌵𑍃𑌕𑍍𑌷𑌸𑍍𑌵𑌰𑍂𑌪𑌿𑌣𑍇 ॥ 2 ॥
𑌚𑌿𑌂𑌤𑌾𑌮𑌣𑌿𑌸𑍍𑌵𑌰𑍂𑌪𑌾𑌯 𑌨𑌮𑍋 𑌬𑍍𑌰𑌹𑍍𑌮𑌾𑌦𑌿𑌸𑍇𑌵𑌿𑌨𑍇 ।
𑌕𑌲𑍍𑌪𑌦𑍍𑌰𑍁𑌮𑌾𑌧𑌃𑌸𑌂𑌸𑍍𑌥𑌾𑌯 𑌬𑌹𑍁𑌸𑍍𑌵𑌰𑍍𑌣𑌪𑍍𑌰𑌦𑌾𑌯𑌿𑌨𑍇 ॥ 2 ॥
𑌨𑌮𑍋 𑌹𑍇𑌮𑌾𑌦𑌿𑌕𑌰𑍍𑌷𑌾𑌯 𑌭𑍈𑌰𑌵𑌾𑌯 𑌨𑌮𑍋 𑌨𑌮𑌃 ।
𑌸𑍍𑌤𑌵𑍇𑌨𑌾𑌨𑍇𑌨 𑌸𑌂𑌤𑍁𑌷𑍍𑌟𑍋 𑌭𑌵 𑌲𑍋𑌕𑍇𑌶𑌭𑍈𑌰𑌵 ॥ 2 ॥
𑌪𑌶𑍍𑌯 𑌮𑌾𑌂 𑌕𑌰𑍁𑌣𑌾𑌵𑌿𑌷𑍍𑌟 𑌶𑌰𑌣𑌾𑌗𑌤𑌵𑌤𑍍𑌸𑌲 ।
𑌶𑍍𑌰𑍀𑌭𑍈𑌰𑌵 𑌧𑌨𑌾𑌧𑍍𑌯𑌕𑍍𑌷 𑌶𑌰𑌣𑌂 𑌤𑍍𑌵𑌾𑌂 𑌭𑌜𑌾𑌮𑍍𑌯𑌹𑌮𑍍 ।
𑌪𑍍𑌰𑌸𑍀𑌦 𑌸𑌕𑌲𑌾𑌨𑍍 𑌕𑌾𑌮𑌾𑌨𑍍 𑌪𑍍𑌰𑌯𑌚𑍍𑌛 𑌮𑌮 𑌸𑌰𑍍𑌵𑌦𑌾 ॥ 30 ॥
𑌫𑌲𑌶𑍍𑌰𑍁𑌤𑌿𑌃
𑌶𑍍𑌰𑍀𑌮𑌹𑌾𑌭𑍈𑌰𑌵𑌸𑍍𑌯𑍇𑌦𑌂 𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌸𑍂𑌕𑍍𑌤𑌂 𑌸𑍁𑌦𑍁𑌰𑍍𑌲𑌭𑌮𑍍 ।
𑌮𑌂𑌤𑍍𑌰𑌾𑌤𑍍𑌮𑌕𑌂 𑌮𑌹𑌾𑌪𑍁𑌣𑍍𑌯𑌂 𑌸𑌰𑍍𑌵𑍈𑌶𑍍𑌵𑌰𑍍𑌯𑌪𑍍𑌰𑌦𑌾𑌯𑌕𑌮𑍍 ॥ 31 ॥
𑌯𑌃 𑌪𑌠𑍇𑌨𑍍𑌨𑌿𑌤𑍍𑌯𑌮𑍇𑌕𑌾𑌗𑍍𑌰𑌂 𑌪𑌾𑌤𑌕𑍈𑌃 𑌸 𑌵𑌿𑌮𑍁𑌚𑍍𑌯𑌤𑍇 ।
𑌲𑌭𑌤𑍇 𑌚𑌾𑌮𑌲𑌾𑌲𑌕𑍍𑌷𑍍𑌮𑍀𑌮𑌷𑍍𑌟𑍈𑌶𑍍𑌵𑌰𑍍𑌯𑌮𑌵𑌾𑌪𑍍𑌨𑍁𑌯𑌾𑌤𑍍 ॥ 32 ॥
𑌚𑌿𑌂𑌤𑌾𑌮𑌣𑌿𑌮𑌵𑌾𑌪𑍍𑌨𑍋𑌤𑌿 𑌧𑍇𑌨𑍁 𑌕𑌲𑍍𑌪𑌤𑌰𑍁𑌂 𑌧𑍃𑌵𑌮𑍍 ।
𑌸𑍍𑌵𑌰𑍍𑌣𑌰𑌾𑌶𑌿𑌮𑌵𑌾𑌪𑍍𑌨𑍋𑌤𑌿 𑌸𑌿𑌦𑍍𑌧𑌿𑌮𑍇𑌵 𑌸 𑌮𑌾𑌨𑌵𑌃 ॥ 33 ॥
𑌸𑌂𑌧𑍍𑌯𑌾𑌯𑌾𑌂 𑌯𑌃 𑌪𑌠𑍇𑌤𑍍 𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌂 𑌦𑌶𑌾𑌵𑍃𑌤𑍍𑌯𑌾 𑌨𑌰𑍋𑌤𑍍𑌤𑌮𑍈𑌃 ।
𑌸𑍍𑌵𑌪𑍍𑌨𑍇 𑌶𑍍𑌰𑍀𑌭𑍈𑌰𑌵𑌸𑍍𑌤𑌸𑍍𑌯 𑌸𑌾𑌕𑍍𑌷𑌾𑌦𑍍𑌭𑍂𑌤𑍍𑌵𑌾 𑌜𑌗𑌦𑍍𑌗𑍁𑌰𑍁𑌃 ॥ 34 ॥
𑌸𑍍𑌵𑌰𑍍𑌣𑌰𑌾𑌶𑌿 𑌦𑌦𑌾𑌤𑍍𑌯𑍇𑌵 𑌤𑌤𑍍𑌕𑍍𑌷𑌣𑌾𑌨𑍍𑌨𑌾𑌸𑍍𑌤𑌿 𑌸𑌂𑌶𑌯𑌃 ।
𑌸𑌰𑍍𑌵𑌦𑌾 𑌯𑌃 𑌪𑌠𑍇𑌤𑍍 𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌂 𑌭𑍈𑌰𑌵𑌸𑍍𑌯 𑌮𑌹𑌾𑌤𑍍𑌮𑌨𑌃 ॥ 35 ॥
𑌲𑍋𑌕𑌤𑍍𑌰𑌯𑌂 𑌵𑌶𑍀𑌕𑍁𑌰𑍍𑌯𑌾𑌦𑌚𑌲𑌾𑌂 𑌶𑍍𑌰𑌿𑌯𑌮𑌵𑌾𑌪𑍍𑌨𑍁𑌯𑌾𑌤𑍍 ।
𑌨 𑌭𑌯𑌂 𑌲𑌭𑌤𑍇 𑌕𑍍𑌵𑌾𑌪𑌿 𑌵𑌿𑌘𑍍𑌨𑌭𑍂𑌤𑌾𑌦𑌿𑌸𑌂𑌭𑌵 ॥ 36 ॥
𑌮𑍍𑌰𑌿𑌯𑌂𑌤𑍇 𑌶𑌤𑍍𑌰𑌵𑍋𑌽𑌵𑌶𑍍𑌯𑌮𑌲𑌕𑍍𑌷𑍍𑌮𑍀𑌨𑌾𑌶𑌮𑌾𑌪𑍍𑌨𑍁𑌯𑌾𑌤𑍍 ।
𑌅𑌕𑍍𑌷𑌯𑌂 𑌲𑌭𑌤𑍇 𑌸𑍌𑌖𑍍𑌯𑌂 𑌸𑌰𑍍𑌵𑌦𑌾 𑌮𑌾𑌨𑌵𑍋𑌤𑍍𑌤𑌮𑌃 ॥ 3 ॥
𑌅𑌷𑍍𑌟𑌪𑌂𑌚𑌾𑌶𑌤𑌾𑌣𑌢𑍍𑌯𑍋 𑌮𑌂𑌤𑍍𑌰𑌰𑌾𑌜𑌃 𑌪𑍍𑌰𑌕𑍀𑌰𑍍𑌤𑌿𑌤𑌃 ।
𑌦𑌾𑌰𑌿𑌦𑍍𑌰𑍍𑌯𑌦𑍁𑌃𑌖𑌶𑌮𑌨𑌂 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣𑌕𑌾𑌰𑌕𑌃 ॥ 3 ॥
𑌯 𑌯𑍇𑌨 𑌸𑌂𑌜𑌪𑍇𑌤𑍍 𑌧𑍀𑌮𑌾𑌨𑍍 𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌂 𑌵𑌾 𑌪𑍍𑌰𑌪𑌠𑍇𑌤𑍍 𑌸𑌦𑌾 ।
𑌮𑌹𑌾𑌭𑍈𑌰𑌵𑌸𑌾𑌯𑍁𑌜𑍍𑌯𑌂 𑌸𑍍𑌵𑌾𑌂𑌤𑌕𑌾𑌲𑍇 𑌭𑌵𑍇𑌦𑍍𑌧𑍍𑌰𑍁𑌵𑌮𑍍 ॥ 3 ॥
𑌇𑌤𑌿 𑌰𑍁𑌦𑍍𑌰𑌯𑌾𑌮𑌲 𑌤𑌂𑌤𑍍𑌰𑍇 𑌸𑍍𑌵𑌰𑍍𑌣𑌾𑌕𑌰𑍍𑌷𑌣 𑌭𑍈𑌰𑌵 𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌮𑍍 ॥
Sponsored by: Srinivas Vadarevu - Principal Applied Scientist Lead, Microsoft Bing, Sunnyvale, CA - USA.