శివ నామావళ్యష్టకం (నామావళీ అష్టకం)
హే చంద్రచూడ మదనాంతక శూలపాణే
స్థాణో గిరీశ గిరిజేశ మహేశ శంభో ।
భూతేశ భీతభయసూదన మామనాథం
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 1 ॥
హే పార్వతీహృదయవల్లభ చంద్రమౌళే
భూతాధిప ప్రమథనాథ గిరీశచాప ।
హే వామదేవ భవ రుద్ర పినాకపాణే
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 2 ॥
హే నీలకంఠ వృషభధ్వజ పంచవక్త్ర
లోకేశ శేషవలయ ప్రమథేశ శర్వ ।
హే ధూర్జటే పశుపతే గిరిజాపతే మాం
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 3 ॥
హే విశ్వనాథ శివ శంకర దేవదేవ
గంగాధర ప్రమథనాయక నందికేశ ।
బాణేశ్వరాంధకరిపో హర లోకనాథ
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 4 ॥
వారాణసీపురపతే మణికర్ణికేశ
వీరేశ దక్షమఖకాల విభో గణేశ ।
సర్వజ్ఞ సర్వహృదయైకనివాస నాథ
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 5 ॥
శ్రీమన్మహేశ్వర కృపామయ హే దయాళో
హే వ్యోమకేశ శితికంఠ గణాధినాథ ।
భస్మాంగరాగ నృకపాలకలాపమాల
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 6 ॥
కైలాసశైలవినివాస వృషాకపే హే
మృత్యుంజయ త్రినయన త్రిజగన్నివాస ।
నారాయణప్రియ మదాపహ శక్తినాథ
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 7 ॥
విశ్వేశ విశ్వభవనాశక విశ్వరూప
విశ్వాత్మక త్రిభువనైకగుణాధికేశ ।
హే విశ్వనాథ కరుణామయ దీనబంధో
సంసారదుఃఖగహనాజ్జగదీశ రక్ష ॥ 8 ॥
గౌరీవిలాసభవనాయ మహేశ్వరాయ
పంచాననాయ శరణాగతకల్పకాయ ।
శర్వాయ సర్వజగతామధిపాయ తస్మై
దారిద్ర్యదుఃఖదహనాయ నమః శివాయ ॥ 9 ॥
ఇతి శ్రీమత్పరమహంసపరివ్రాజకాచార్యస్య శ్రీగోవిందభగవత్పూజ్యపాదశిష్యస్య శ్రీమచ్ఛంకరభగవతః కృతౌ శ్రీశివనామావళ్యష్టకం సంపూర్ణమ్ ॥
शिव नामावल्यष्टकं (नामावली अष्टकं)
This document is in शुद्ध देवनागरी (Devanagiri) with the right anusvaras marked.
हे चन्द्रचूड मदनान्तक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शम्भो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥
हे पार्वतीहृदयवल्लभ चन्द्रमौले
भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥
हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥
हे विश्वनाथ शिव शङ्कर देवदेव
गङ्गाधर प्रमथनायक नन्दिकेश ।
बाणेश्वरान्धकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 4 ॥
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 5 ॥
श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकण्ठ गणाधिनाथ ।
भस्माङ्गराग नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ 6 ॥
कैलासशैलविनिवास वृषाकपे हे
मृत्युञ्जय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 7 ॥
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबन्धो
संसारदुःखगहनाज्जगदीश रक्ष ॥ 8 ॥
गौरीविलासभवनाय महेश्वराय
पञ्चाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीशिवनामावल्यष्टकं सम्पूर्णम् ॥
Shiva Namavalyashtakam (Namavali Ashtakam)
This document is in romanized sanskrit (english) according to IAST standard.
hē chandrachūḍa madanāntaka śūlapāṇē
sthāṇō girīśa girijēśa mahēśa śambhō ।
bhūtēśa bhītabhayasūdana māmanāthaṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 1 ॥
hē pārvatīhṛdayavallabha chandramauḻē
bhūtādhipa pramathanātha girīśachāpa ।
hē vāmadēva bhava rudra pinākapāṇē
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 2 ॥
hē nīlakaṇṭha vṛṣabhadhvaja pañchavaktra
lōkēśa śēṣavalaya pramathēśa śarva ।
hē dhūrjaṭē paśupatē girijāpatē māṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 3 ॥
hē viśvanātha śiva śaṅkara dēvadēva
gaṅgādhara pramathanāyaka nandikēśa ।
bāṇēśvarāndhakaripō hara lōkanātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 4 ॥
vārāṇasīpurapatē maṇikarṇikēśa
vīrēśa dakṣamakhakāla vibhō gaṇēśa ।
sarvajña sarvahṛdayaikanivāsa nātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 5 ॥
śrīmanmahēśvara kṛpāmaya hē dayāḻō
hē vyōmakēśa śitikaṇṭha gaṇādhinātha ।
bhasmāṅgarāga nṛkapālakalāpamāla
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 6 ॥
kailāsaśailavinivāsa vṛṣākapē hē
mṛtyuñjaya trinayana trijagannivāsa ।
nārāyaṇapriya madāpaha śaktinātha
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 7 ॥
viśvēśa viśvabhavanāśaka viśvarūpa
viśvātmaka tribhuvanaikaguṇādhikēśa ।
hē viśvanātha karuṇāmaya dīnabandhō
saṃsāraduḥkhagahanājjagadīśa rakṣa ॥ 8 ॥
gaurīvilāsabhavanāya mahēśvarāya
pañchānanāya śaraṇāgatakalpakāya ।
śarvāya sarvajagatāmadhipāya tasmai
dāridryaduḥkhadahanāya namaḥ śivāya ॥ 9 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau śrīśivanāmāvaḻyaṣṭakaṃ sampūrṇam ॥
ஶிவ நாமாவள்யஷ்டகம் (னாமாவளீ அஷ்டகம்)
This document is in Tamil language.
ஹே சந்த்³ரசூட³ மத³னாந்தக ஶூலபாணே
ஸ்தா²ணோ கி³ரீஶ கி³ரிஜேஶ மஹேஶ ஶம்போ⁴ ।
பூ⁴தேஶ பீ⁴தப⁴யஸூத³ன மாமனாத²ம்
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 1 ॥
ஹே பார்வதீஹ்ருத³யவல்லப⁴ சந்த்³ரமௌளே
பூ⁴தாதி⁴ப ப்ரமத²னாத² கி³ரீஶசாப ।
ஹே வாமதே³வ ப⁴வ ருத்³ர பினாகபாணே
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 2 ॥
ஹே நீலகண்ட² வ்ருஷப⁴த்⁴வஜ பஞ்சவக்த்ர
லோகேஶ ஶேஷவலய ப்ரமதே²ஶ ஶர்வ ।
ஹே தூ⁴ர்ஜடே பஶுபதே கி³ரிஜாபதே மாம்
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 3 ॥
ஹே விஶ்வனாத² ஶிவ ஶங்கர தே³வதே³வ
க³ங்கா³த⁴ர ப்ரமத²னாயக நந்தி³கேஶ ।
பா³ணேஶ்வராந்த⁴கரிபோ ஹர லோகனாத²
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 4 ॥
வாராணஸீபுரபதே மணிகர்ணிகேஶ
வீரேஶ த³க்ஷமக²கால விபோ⁴ க³ணேஶ ।
ஸர்வஜ்ஞ ஸர்வஹ்ருத³யைகனிவாஸ நாத²
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 5 ॥
ஶ்ரீமன்மஹேஶ்வர க்ருபாமய ஹே த³யாளோ
ஹே வ்யோமகேஶ ஶிதிகண்ட² க³ணாதி⁴னாத² ।
ப⁴ஸ்மாங்க³ராக³ ந்ருகபாலகலாபமால
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 6 ॥
கைலாஸஶைலவினிவாஸ வ்ருஷாகபே ஹே
ம்ருத்யுஞ்ஜய த்ரினயன த்ரிஜக³ன்னிவாஸ ।
நாராயணப்ரிய மதா³பஹ ஶக்தினாத²
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 7 ॥
விஶ்வேஶ விஶ்வப⁴வனாஶக விஶ்வரூப
விஶ்வாத்மக த்ரிபு⁴வனைககு³ணாதி⁴கேஶ ।
ஹே விஶ்வனாத² கருணாமய தீ³னப³ந்தோ⁴
ஸம்ஸாரது³:க²க³ஹனாஜ்ஜக³தீ³ஶ ரக்ஷ ॥ 8 ॥
கௌ³ரீவிலாஸப⁴வனாய மஹேஶ்வராய
பஞ்சானநாய ஶரணாக³தகல்பகாய ।
ஶர்வாய ஸர்வஜக³தாமதி⁴பாய தஸ்மை
தா³ரித்³ர்யது³:க²த³ஹனாய நம: ஶிவாய ॥ 9 ॥
இதி ஶ்ரீமத்பரமஹம்ஸபரிவ்ராஜகாசார்யஸ்ய ஶ்ரீகோ³விந்த³ப⁴க³வத்பூஜ்யபாத³ஶிஷ்யஸ்ய ஶ்ரீமச்ச²ங்கரப⁴க³வத: க்ருதௌ ஶ்ரீஶிவனாமாவள்யஷ்டகம் ஸம்பூர்ணம் ॥
ಶಿವ ನಾಮಾವಳ್ಯಷ್ಟಕಂ (ನಾಮಾವಳೀ ಅಷ್ಟಕಂ)
This document is in ಸರಳ ಕನ್ನಡ (kannada) with simplified anusvaras.
ಹೇ ಚಂದ್ರಚೂಡ ಮದನಾಂತಕ ಶೂಲಪಾಣೇ
ಸ್ಥಾಣೋ ಗಿರೀಶ ಗಿರಿಜೇಶ ಮಹೇಶ ಶಂಭೋ ।
ಭೂತೇಶ ಭೀತಭಯಸೂದನ ಮಾಮನಾಥಂ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 1 ॥
ಹೇ ಪಾರ್ವತೀಹೃದಯವಲ್ಲಭ ಚಂದ್ರಮೌಳೇ
ಭೂತಾಧಿಪ ಪ್ರಮಥನಾಥ ಗಿರೀಶಚಾಪ ।
ಹೇ ವಾಮದೇವ ಭವ ರುದ್ರ ಪಿನಾಕಪಾಣೇ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 2 ॥
ಹೇ ನೀಲಕಂಠ ವೃಷಭಧ್ವಜ ಪಂಚವಕ್ತ್ರ
ಲೋಕೇಶ ಶೇಷವಲಯ ಪ್ರಮಥೇಶ ಶರ್ವ ।
ಹೇ ಧೂರ್ಜಟೇ ಪಶುಪತೇ ಗಿರಿಜಾಪತೇ ಮಾಂ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 3 ॥
ಹೇ ವಿಶ್ವನಾಥ ಶಿವ ಶಂಕರ ದೇವದೇವ
ಗಂಗಾಧರ ಪ್ರಮಥನಾಯಕ ನಂದಿಕೇಶ ।
ಬಾಣೇಶ್ವರಾಂಧಕರಿಪೋ ಹರ ಲೋಕನಾಥ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 4 ॥
ವಾರಾಣಸೀಪುರಪತೇ ಮಣಿಕರ್ಣಿಕೇಶ
ವೀರೇಶ ದಕ್ಷಮಖಕಾಲ ವಿಭೋ ಗಣೇಶ ।
ಸರ್ವಜ್ಞ ಸರ್ವಹೃದಯೈಕನಿವಾಸ ನಾಥ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 5 ॥
ಶ್ರೀಮನ್ಮಹೇಶ್ವರ ಕೃಪಾಮಯ ಹೇ ದಯಾಳೋ
ಹೇ ವ್ಯೋಮಕೇಶ ಶಿತಿಕಂಠ ಗಣಾಧಿನಾಥ ।
ಭಸ್ಮಾಂಗರಾಗ ನೃಕಪಾಲಕಲಾಪಮಾಲ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 6 ॥
ಕೈಲಾಸಶೈಲವಿನಿವಾಸ ವೃಷಾಕಪೇ ಹೇ
ಮೃತ್ಯುಂಜಯ ತ್ರಿನಯನ ತ್ರಿಜಗನ್ನಿವಾಸ ।
ನಾರಾಯಣಪ್ರಿಯ ಮದಾಪಹ ಶಕ್ತಿನಾಥ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 7 ॥
ವಿಶ್ವೇಶ ವಿಶ್ವಭವನಾಶಕ ವಿಶ್ವರೂಪ
ವಿಶ್ವಾತ್ಮಕ ತ್ರಿಭುವನೈಕಗುಣಾಧಿಕೇಶ ।
ಹೇ ವಿಶ್ವನಾಥ ಕರುಣಾಮಯ ದೀನಬಂಧೋ
ಸಂಸಾರದುಃಖಗಹನಾಜ್ಜಗದೀಶ ರಕ್ಷ ॥ 8 ॥
ಗೌರೀವಿಲಾಸಭವನಾಯ ಮಹೇಶ್ವರಾಯ
ಪಂಚಾನನಾಯ ಶರಣಾಗತಕಲ್ಪಕಾಯ ।
ಶರ್ವಾಯ ಸರ್ವಜಗತಾಮಧಿಪಾಯ ತಸ್ಮೈ
ದಾರಿದ್ರ್ಯದುಃಖದಹನಾಯ ನಮಃ ಶಿವಾಯ ॥ 9 ॥
ಇತಿ ಶ್ರೀಮತ್ಪರಮಹಂಸಪರಿವ್ರಾಜಕಾಚಾರ್ಯಸ್ಯ ಶ್ರೀಗೋವಿಂದಭಗವತ್ಪೂಜ್ಯಪಾದಶಿಷ್ಯಸ್ಯ ಶ್ರೀಮಚ್ಛಂಕರಭಗವತಃ ಕೃತೌ ಶ್ರೀಶಿವನಾಮಾವಳ್ಯಷ್ಟಕಂ ಸಂಪೂರ್ಣಮ್ ॥
ശിവ നാമാവള്യഷ്ടകം (നാമാവളീ അഷ്ടകം)
This document is in Malayalam language.
ഹേ ചംദ്രചൂഡ മദനാംതക ശൂലപാണേ
സ്ഥാണോ ഗിരീശ ഗിരിജേശ മഹേശ ശംഭോ ।
ഭൂതേശ ഭീതഭയസൂദന മാമനാഥം
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 1 ॥
ഹേ പാർവതീഹൃദയവല്ലഭ ചംദ്രമൌളേ
ഭൂതാധിപ പ്രമഥനാഥ ഗിരീശചാപ ।
ഹേ വാമദേവ ഭവ രുദ്ര പിനാകപാണേ
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 2 ॥
ഹേ നീലകംഠ വൃഷഭധ്വജ പംചവക്ത്ര
ലോകേശ ശേഷവലയ പ്രമഥേശ ശർവ ।
ഹേ ധൂര്ജടേ പശുപതേ ഗിരിജാപതേ മാം
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 3 ॥
ഹേ വിശ്വനാഥ ശിവ ശംകര ദേവദേവ
ഗംഗാധര പ്രമഥനായക നംദികേശ ।
ബാണേശ്വരാംധകരിപോ ഹര ലോകനാഥ
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 4 ॥
വാരാണസീപുരപതേ മണികര്ണികേശ
വീരേശ ദക്ഷമഖകാല വിഭോ ഗണേശ ।
സർവജ്ഞ സർവഹൃദയൈകനിവാസ നാഥ
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 5 ॥
ശ്രീമന്മഹേശ്വര കൃപാമയ ഹേ ദയാളോ
ഹേ വ്യോമകേശ ശിതികംഠ ഗണാധിനാഥ ।
ഭസ്മാംഗരാഗ നൃകപാലകലാപമാല
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 6 ॥
കൈലാസശൈലവിനിവാസ വൃഷാകപേ ഹേ
മൃത്യുംജയ ത്രിനയന ത്രിജഗന്നിവാസ ।
നാരായണപ്രിയ മദാപഹ ശക്തിനാഥ
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 7 ॥
വിശ്വേശ വിശ്വഭവനാശക വിശ്വരൂപ
വിശ്വാത്മക ത്രിഭുവനൈകഗുണാധികേശ ।
ഹേ വിശ്വനാഥ കരുണാമയ ദീനബംധോ
സംസാരദുഃഖഗഹനാജ്ജഗദീശ രക്ഷ ॥ 8 ॥
ഗൌരീവിലാസഭവനായ മഹേശ്വരായ
പംചാനനായ ശരണാഗതകല്പകായ ।
ശർവായ സർവജഗതാമധിപായ തസ്മൈ
ദാരിദ്ര്യദുഃഖദഹനായ നമഃ ശിവായ ॥ 9 ॥
ഇതി ശ്രീമത്പരമഹംസപരിവ്രാജകാചാര്യസ്യ ശ്രീഗോവിംദഭഗവത്പൂജ്യപാദശിഷ്യസ്യ ശ്രീമച്ഛംകരഭഗവതഃ കൃതൌ ശ്രീശിവനാമാവള്യഷ്ടകം സംപൂര്ണമ് ॥
શિવ નામાવળ્યષ્ટકં (નામાવળી અષ્ટકં)
This document is in Gujarati language.
હે ચંદ્રચૂડ મદનાંતક શૂલપાણે
સ્થાણો ગિરીશ ગિરિજેશ મહેશ શંભો ।
ભૂતેશ ભીતભયસૂદન મામનાથં
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 1 ॥
હે પાર્વતીહૃદયવલ્લભ ચંદ્રમૌળે
ભૂતાધિપ પ્રમથનાથ ગિરીશચાપ ।
હે વામદેવ ભવ રુદ્ર પિનાકપાણે
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 2 ॥
હે નીલકંઠ વૃષભધ્વજ પંચવક્ત્ર
લોકેશ શેષવલય પ્રમથેશ શર્વ ।
હે ધૂર્જટે પશુપતે ગિરિજાપતે માં
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 3 ॥
હે વિશ્વનાથ શિવ શંકર દેવદેવ
ગંગાધર પ્રમથનાયક નંદિકેશ ।
બાણેશ્વરાંધકરિપો હર લોકનાથ
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 4 ॥
વારાણસીપુરપતે મણિકર્ણિકેશ
વીરેશ દક્ષમખકાલ વિભો ગણેશ ।
સર્વજ્ઞ સર્વહૃદયૈકનિવાસ નાથ
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 5 ॥
શ્રીમન્મહેશ્વર કૃપામય હે દયાળો
હે વ્યોમકેશ શિતિકંઠ ગણાધિનાથ ।
ભસ્માંગરાગ નૃકપાલકલાપમાલ
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 6 ॥
કૈલાસશૈલવિનિવાસ વૃષાકપે હે
મૃત્યુંજય ત્રિનયન ત્રિજગન્નિવાસ ।
નારાયણપ્રિય મદાપહ શક્તિનાથ
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 7 ॥
વિશ્વેશ વિશ્વભવનાશક વિશ્વરૂપ
વિશ્વાત્મક ત્રિભુવનૈકગુણાધિકેશ ।
હે વિશ્વનાથ કરુણામય દીનબંધો
સંસારદુઃખગહનાજ્જગદીશ રક્ષ ॥ 8 ॥
ગૌરીવિલાસભવનાય મહેશ્વરાય
પંચાનનાય શરણાગતકલ્પકાય ।
શર્વાય સર્વજગતામધિપાય તસ્મૈ
દારિદ્ર્યદુઃખદહનાય નમઃ શિવાય ॥ 9 ॥
ઇતિ શ્રીમત્પરમહંસપરિવ્રાજકાચાર્યસ્ય શ્રીગોવિંદભગવત્પૂજ્યપાદશિષ્યસ્ય શ્રીમચ્છંકરભગવતઃ કૃતૌ શ્રીશિવનામાવળ્યષ્ટકં સંપૂર્ણમ્ ॥
ଶିଵ ନାମାଵଳ୍ୟଷ୍ଟକଂ (ନାମାଵଳୀ ଅଷ୍ଟକଂ)
This document is in Odia language.
ହେ ଚଂଦ୍ରଚୂଡ ମଦନାଂତକ ଶୂଲପାଣେ
ସ୍ଥାଣୋ ଗିରୀଶ ଗିରିଜେଶ ମହେଶ ଶଂଭୋ ।
ଭୂତେଶ ଭୀତଭୟସୂଦନ ମାମନାଥଂ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 1 ॥
ହେ ପାର୍ଵତୀହୃଦୟଵଲ୍ଲଭ ଚଂଦ୍ରମୌଳେ
ଭୂତାଧିପ ପ୍ରମଥନାଥ ଗିରୀଶଚାପ ।
ହେ ଵାମଦେଵ ଭଵ ରୁଦ୍ର ପିନାକପାଣେ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 2 ॥
ହେ ନୀଲକଂଠ ଵୃଷଭଧ୍ଵଜ ପଂଚଵକ୍ତ୍ର
ଲୋକେଶ ଶେଷଵଲୟ ପ୍ରମଥେଶ ଶର୍ଵ ।
ହେ ଧୂର୍ଜଟେ ପଶୁପତେ ଗିରିଜାପତେ ମାଂ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 3 ॥
ହେ ଵିଶ୍ଵନାଥ ଶିଵ ଶଂକର ଦେଵଦେଵ
ଗଂଗାଧର ପ୍ରମଥନାୟକ ନଂଦିକେଶ ।
ବାଣେଶ୍ଵରାଂଧକରିପୋ ହର ଲୋକନାଥ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 4 ॥
ଵାରାଣସୀପୁରପତେ ମଣିକର୍ଣିକେଶ
ଵୀରେଶ ଦକ୍ଷମଖକାଲ ଵିଭୋ ଗଣେଶ ।
ସର୍ଵଜ୍ଞ ସର୍ଵହୃଦୟୈକନିଵାସ ନାଥ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 5 ॥
ଶ୍ରୀମନ୍ମହେଶ୍ଵର କୃପାମୟ ହେ ଦୟାଳୋ
ହେ ଵ୍ୟୋମକେଶ ଶିତିକଂଠ ଗଣାଧିନାଥ ।
ଭସ୍ମାଂଗରାଗ ନୃକପାଲକଲାପମାଲ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 6 ॥
କୈଲାସଶୈଲଵିନିଵାସ ଵୃଷାକପେ ହେ
ମୃତ୍ୟୁଂଜୟ ତ୍ରିନୟନ ତ୍ରିଜଗନ୍ନିଵାସ ।
ନାରାୟଣପ୍ରିୟ ମଦାପହ ଶକ୍ତିନାଥ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 7 ॥
ଵିଶ୍ଵେଶ ଵିଶ୍ଵଭଵନାଶକ ଵିଶ୍ଵରୂପ
ଵିଶ୍ଵାତ୍ମକ ତ୍ରିଭୁଵନୈକଗୁଣାଧିକେଶ ।
ହେ ଵିଶ୍ଵନାଥ କରୁଣାମୟ ଦୀନବଂଧୋ
ସଂସାରଦୁଃଖଗହନାଜ୍ଜଗଦୀଶ ରକ୍ଷ ॥ 8 ॥
ଗୌରୀଵିଲାସଭଵନାୟ ମହେଶ୍ଵରାୟ
ପଂଚାନନାୟ ଶରଣାଗତକଲ୍ପକାୟ ।
ଶର୍ଵାୟ ସର୍ଵଜଗତାମଧିପାୟ ତସ୍ମୈ
ଦାରିଦ୍ର୍ୟଦୁଃଖଦହନାୟ ନମଃ ଶିଵାୟ ॥ 9 ॥
ଇତି ଶ୍ରୀମତ୍ପରମହଂସପରିଵ୍ରାଜକାଚାର୍ୟସ୍ୟ ଶ୍ରୀଗୋଵିଂଦଭଗଵତ୍ପୂଜ୍ୟପାଦଶିଷ୍ୟସ୍ୟ ଶ୍ରୀମଚ୍ଛଂକରଭଗଵତଃ କୃତୌ ଶ୍ରୀଶିଵନାମାଵଳ୍ୟଷ୍ଟକଂ ସଂପୂର୍ଣମ୍ ॥
শিব নামাবল্যষ্টকং (নামাবলী অষ্টকং)
This document is in Bengali language.
হে চংদ্রচূড মদনাংতক শূলপাণে
স্থাণো গিরীশ গিরিজেশ মহেশ শংভো ।
ভূতেশ ভীতভযসূদন মামনাথং
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 1 ॥
হে পার্বতীহৃদযবল্লভ চংদ্রমৌলে
ভূতাধিপ প্রমথনাথ গিরীশচাপ ।
হে বামদেব ভব রুদ্র পিনাকপাণে
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 2 ॥
হে নীলকংঠ বৃষভধ্বজ পংচবক্ত্র
লোকেশ শেষবলয় প্রমথেশ শর্ব ।
হে ধূর্জটে পশুপতে গিরিজাপতে মাং
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 3 ॥
হে বিশ্বনাথ শিব শংকর দেবদেব
গংগাধর প্রমথনাযক নংদিকেশ ।
বাণেশ্বরাংধকরিপো হর লোকনাথ
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 4 ॥
বারাণসীপুরপতে মণিকর্ণিকেশ
বীরেশ দক্ষমখকাল বিভো গণেশ ।
সর্বজ্ঞ সর্বহৃদয়ৈকনিবাস নাথ
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 5 ॥
শ্রীমন্মহেশ্বর কৃপাময় হে দয়ালো
হে ব্য়োমকেশ শিতিকংঠ গণাধিনাথ ।
ভস্মাংগরাগ নৃকপালকলাপমাল
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 6 ॥
কৈলাসশৈলবিনিবাস বৃষাকপে হে
মৃত্য়ুংজয় ত্রিনযন ত্রিজগন্নিবাস ।
নারাযণপ্রিয় মদাপহ শক্তিনাথ
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 7 ॥
বিশ্বেশ বিশ্বভবনাশক বিশ্বরূপ
বিশ্বাত্মক ত্রিভুবনৈকগুণাধিকেশ ।
হে বিশ্বনাথ করুণাময় দীনবংধো
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 8 ॥
গৌরীবিলাসভবনায় মহেশ্বরায়
পংচাননায় শরণাগতকল্পকায় ।
শর্বায় সর্বজগতামধিপায় তস্মৈ
দারিদ্র্যদুঃখদহনায় নমঃ শিবায় ॥ 9 ॥
ইতি শ্রীমত্পরমহংসপরিব্রাজকাচার্যস্য় শ্রীগোবিংদভগবত্পূজ্যপাদশিষ্যস্য় শ্রীমচ্ছংকরভগবতঃ কৃতৌ শ্রীশিবনামাবল্যষ্টকং সংপূর্ণম্ ॥
शिव नामावल्यष्टकं (नामावली अष्टकं)
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.
हे चंद्रचूड मदनांतक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शंभो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥
हे पार्वतीहृदयवल्लभ चंद्रमौले
भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥
हे नीलकंठ वृषभध्वज पंचवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥
हे विश्वनाथ शिव शंकर देवदेव
गंगाधर प्रमथनायक नंदिकेश ।
बाणेश्वरांधकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 4 ॥
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 5 ॥
श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकंठ गणाधिनाथ ।
भस्मांगराग नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ 6 ॥
कैलासशैलविनिवास वृषाकपे हे
मृत्युंजय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 7 ॥
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबंधो
संसारदुःखगहनाज्जगदीश रक्ष ॥ 8 ॥
गौरीविलासभवनाय महेश्वराय
पंचाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीशिवनामावल्यष्टकं संपूर्णम् ॥
শিব নামাবল্যষ্টকং (নামাবলী অষ্টকং)
This document is in Assame language.
হে চংদ্রচূড মদনাংতক শূলপাণে
স্থাণো গিরীশ গিরিজেশ মহেশ শংভো ।
ভূতেশ ভীতভযসূদন মামনাথং
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 1 ॥
হে পার্বতীহৃদযবল্লভ চংদ্রমৌলে
ভূতাধিপ প্রমথনাথ গিরীশচাপ ।
হে বামদেব ভব রুদ্র পিনাকপাণে
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 2 ॥
হে নীলকংঠ বৃষভধ্বজ পংচবক্ত্র
লোকেশ শেষবলয প্রমথেশ শর্ব ।
হে ধূর্জটে পশুপতে গিরিজাপতে মাং
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 3 ॥
হে বিশ্বনাথ শিব শংকর দেবদেব
গংগাধর প্রমথনাযক নংদিকেশ ।
বাণেশ্বরাংধকরিপো হর লোকনাথ
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 4 ॥
বারাণসীপুরপতে মণিকর্ণিকেশ
বীরেশ দক্ষমখকাল বিভো গণেশ ।
সর্বজ্ঞ সর্বহৃদযৈকনিবাস নাথ
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 5 ॥
শ্রীমন্মহেশ্বর কৃপাময হে দযালো
হে ব্যোমকেশ শিতিকংঠ গণাধিনাথ ।
ভস্মাংগরাগ নৃকপালকলাপমাল
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 6 ॥
কৈলাসশৈলবিনিবাস বৃষাকপে হে
মৃত্যুংজয ত্রিনযন ত্রিজগন্নিবাস ।
নারাযণপ্রিয মদাপহ শক্তিনাথ
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 7 ॥
বিশ্বেশ বিশ্বভবনাশক বিশ্বরূপ
বিশ্বাত্মক ত্রিভুবনৈকগুণাধিকেশ ।
হে বিশ্বনাথ করুণাময দীনবংধো
সংসারদুঃখগহনাজ্জগদীশ রক্ষ ॥ 8 ॥
গৌরীবিলাসভবনায মহেশ্বরায
পংচাননায শরণাগতকল্পকায ।
শর্বায সর্বজগতামধিপায তস্মৈ
দারিদ্র্যদুঃখদহনায নমঃ শিবায ॥ 9 ॥
ইতি শ্রীমত্পরমহংসপরিব্রাজকাচার্যস্য শ্রীগোবিংদভগবত্পূজ্যপাদশিষ্যস্য শ্রীমচ্ছংকরভগবতঃ কৃতৌ শ্রীশিবনামাবল্যষ্টকং সংপূর্ণম্ ॥
ਸ਼ਿਵ ਨਾਮਾਵਲ਼੍ਯਸ਼੍ਟਕਂ (ਨਾਮਾਵਲ਼ੀ ਅਸ਼੍ਟਕਂ)
This document is in Gurmukhi script, commonly used for Punjabi language.
ਹੇ ਚਂਦ੍ਰਚੂਡ ਮਦਨਾਂਤਕ ਸ਼ੂਲਪਾਣੇ
ਸ੍ਥਾਣੋ ਗਿਰੀਸ਼ ਗਿਰਿਜੇਸ਼ ਮਹੇਸ਼ ਸ਼ਂਭੋ ।
ਭੂਤੇਸ਼ ਭੀਤਭਯਸੂਦਨ ਮਾਮਨਾਥਂ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 1 ॥
ਹੇ ਪਾਰ੍ਵਤੀਹ੍ਰੁਰੁਇਦਯਵਲ੍ਲਭ ਚਂਦ੍ਰਮੌਲ਼ੇ
ਭੂਤਾਧਿਪ ਪ੍ਰਮਥਨਾਥ ਗਿਰੀਸ਼ਚਾਪ ।
ਹੇ ਵਾਮਦੇਵ ਭਵ ਰੁਦ੍ਰ ਪਿਨਾਕਪਾਣੇ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 2 ॥
ਹੇ ਨੀਲਕਂਠ ਵ੍ਰੁਰੁਇਸ਼ਭਧ੍ਵਜ ਪਂਚਵਕ੍ਤ੍ਰ
ਲੋਕੇਸ਼ ਸ਼ੇਸ਼ਵਲਯ ਪ੍ਰਮਥੇਸ਼ ਸ਼ਰ੍ਵ ।
ਹੇ ਧੂਰ੍ਜਟੇ ਪਸ਼ੁਪਤੇ ਗਿਰਿਜਾਪਤੇ ਮਾਂ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 3 ॥
ਹੇ ਵਿਸ਼੍ਵਨਾਥ ਸ਼ਿਵ ਸ਼ਂਕਰ ਦੇਵਦੇਵ
ਗਂਗਾਧਰ ਪ੍ਰਮਥਨਾਯਕ ਨਂਦਿਕੇਸ਼ ।
ਬਾਣੇਸ਼੍ਵਰਾਂਧਕਰਿਪੋ ਹਰ ਲੋਕਨਾਥ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 4 ॥
ਵਾਰਾਣਸੀਪੁਰਪਤੇ ਮਣਿਕਰ੍ਣਿਕੇਸ਼
ਵੀਰੇਸ਼ ਦਕ੍ਸ਼ਮਖਕਾਲ ਵਿਭੋ ਗਣੇਸ਼ ।
ਸਰ੍ਵਜ੍ਞ ਸਰ੍ਵਹ੍ਰੁਰੁਇਦਯੈਕਨਿਵਾਸ ਨਾਥ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 5 ॥
ਸ਼੍ਰੀਮਨ੍ਮਹੇਸ਼੍ਵਰ ਕ੍ਰੁਰੁਇਪਾਮਯ ਹੇ ਦਯਾਲ਼ੋ
ਹੇ ਵ੍ਯੋਮਕੇਸ਼ ਸ਼ਿਤਿਕਂਠ ਗਣਾਧਿਨਾਥ ।
ਭਸ੍ਮਾਂਗਰਾਗ ਨ੍ਰੁਰੁਇਕਪਾਲਕਲਾਪਮਾਲ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 6 ॥
ਕੈਲਾਸਸ਼ੈਲਵਿਨਿਵਾਸ ਵ੍ਰੁਰੁਇਸ਼ਾਕਪੇ ਹੇ
ਮ੍ਰੁਰੁਇਤ੍ਯੁਂਜਯ ਤ੍ਰਿਨਯਨ ਤ੍ਰਿਜਗਨ੍ਨਿਵਾਸ ।
ਨਾਰਾਯਣਪ੍ਰਿਯ ਮਦਾਪਹ ਸ਼ਕ੍ਤਿਨਾਥ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 7 ॥
ਵਿਸ਼੍ਵੇਸ਼ ਵਿਸ਼੍ਵਭਵਨਾਸ਼ਕ ਵਿਸ਼੍ਵਰੂਪ
ਵਿਸ਼੍ਵਾਤ੍ਮਕ ਤ੍ਰਿਭੁਵਨੈਕਗੁਣਾਧਿਕੇਸ਼ ।
ਹੇ ਵਿਸ਼੍ਵਨਾਥ ਕਰੁਣਾਮਯ ਦੀਨਬਂਧੋ
ਸਂਸਾਰਦੁਃਖਗਹਨਾਜ੍ਜਗਦੀਸ਼ ਰਕ੍ਸ਼ ॥ 8 ॥
ਗੌਰੀਵਿਲਾਸਭਵਨਾਯ ਮਹੇਸ਼੍ਵਰਾਯ
ਪਂਚਾਨਨਾਯ ਸ਼ਰਣਾਗਤਕਲ੍ਪਕਾਯ ।
ਸ਼ਰ੍ਵਾਯ ਸਰ੍ਵਜਗਤਾਮਧਿਪਾਯ ਤਸ੍ਮੈ
ਦਾਰਿਦ੍ਰ੍ਯਦੁਃਖਦਹਨਾਯ ਨਮਃ ਸ਼ਿਵਾਯ ॥ 9 ॥
ਇਤਿ ਸ਼੍ਰੀਮਤ੍ਪਰਮਹਂਸਪਰਿਵ੍ਰਾਜਕਾਚਾਰ੍ਯਸ੍ਯ ਸ਼੍ਰੀਗੋਵਿਂਦਭਗਵਤ੍ਪੂਜ੍ਯਪਾਦਸ਼ਿਸ਼੍ਯਸ੍ਯ ਸ਼੍ਰੀਮਚ੍ਛਂਕਰਭਗਵਤਃ ਕ੍ਰੁਰੁਇਤੌ ਸ਼੍ਰੀਸ਼ਿਵਨਾਮਾਵਲ਼੍ਯਸ਼੍ਟਕਂ ਸਂਪੂਰ੍ਣਮ੍ ॥
शिव नामावल्यष्टकं (नामावली अष्टकं)
This document is in Hindi language.
हे चंद्रचूड मदनांतक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शंभो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥
हे पार्वतीहृदयवल्लभ चंद्रमौले
भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥
हे नीलकंठ वृषभध्वज पंचवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥
हे विश्वनाथ शिव शंकर देवदेव
गंगाधर प्रमथनायक नंदिकेश ।
बाणेश्वरांधकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 4 ॥
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 5 ॥
श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकंठ गणाधिनाथ ।
भस्मांगराग नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ 6 ॥
कैलासशैलविनिवास वृषाकपे हे
मृत्युंजय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 7 ॥
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबंधो
संसारदुःखगहनाज्जगदीश रक्ष ॥ 8 ॥
गौरीविलासभवनाय महेश्वराय
पंचाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीशिवनामावल्यष्टकं संपूर्णम् ॥
शिव नामावल्यष्टकं (नामावली अष्टकं)
This document is in Samskritam language.
हे चन्द्रचूड मदनान्तक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शम्भो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥
हे पार्वतीहृदयवल्लभ चन्द्रमौले
भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥
हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥
हे विश्वनाथ शिव शङ्कर देवदेव
गङ्गाधर प्रमथनायक नन्दिकेश ।
बाणेश्वरान्धकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 4 ॥
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 5 ॥
श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकण्ठ गणाधिनाथ ।
भस्माङ्गराग नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ 6 ॥
कैलासशैलविनिवास वृषाकपे हे
मृत्युञ्जय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 7 ॥
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबन्धो
संसारदुःखगहनाज्जगदीश रक्ष ॥ 8 ॥
गौरीविलासभवनाय महेश्वराय
पञ्चाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीशिवनामावल्यष्टकं सम्पूर्णम् ॥
शिव नामावल्यष्टकं (नामावली अष्टकं)
This document is in सरल देवनागरी (Devanagari) script, Konkani language.
हे चंद्रचूड मदनांतक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शंभो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥
हे पार्वतीहृदयवल्लभ चंद्रमौले
भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥
हे नीलकंठ वृषभध्वज पंचवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥
हे विश्वनाथ शिव शंकर देवदेव
गंगाधर प्रमथनायक नंदिकेश ।
बाणेश्वरांधकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 4 ॥
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 5 ॥
श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकंठ गणाधिनाथ ।
भस्मांगराग नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ 6 ॥
कैलासशैलविनिवास वृषाकपे हे
मृत्युंजय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 7 ॥
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबंधो
संसारदुःखगहनाज्जगदीश रक्ष ॥ 8 ॥
गौरीविलासभवनाय महेश्वराय
पंचाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीशिवनामावल्यष्टकं संपूर्णम् ॥
शिव नामावल्यष्टकं (नामावली अष्टकं)
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.
हे चंद्रचूड मदनांतक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शंभो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥
हे पार्वतीहृदयवल्लभ चंद्रमौले
भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥
हे नीलकंठ वृषभध्वज पंचवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ 3 ॥
हे विश्वनाथ शिव शंकर देवदेव
गंगाधर प्रमथनायक नंदिकेश ।
बाणेश्वरांधकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 4 ॥
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 5 ॥
श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकंठ गणाधिनाथ ।
भस्मांगराग नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ 6 ॥
कैलासशैलविनिवास वृषाकपे हे
मृत्युंजय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ 7 ॥
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबंधो
संसारदुःखगहनाज्जगदीश रक्ष ॥ 8 ॥
गौरीविलासभवनाय महेश्वराय
पंचाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीशिवनामावल्यष्टकं संपूर्णम् ॥
ශිව නාමාවළ්යෂ්ටකං (නාමාවළී අෂ්ටකං)
This document is in Sinhala language.
හේ චංද්රචූඩ මදනාංතක ශූලපාණේ
ස්ථාණෝ ගිරීශ ගිරිජේශ මහේශ ශංභෝ ।
භූතේශ භීතභයසූදන මාමනාථං
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 1 ॥
හේ පාර්වතීහෘදයවල්ලභ චංද්රමෞළේ
භූතාධිප ප්රමථනාථ ගිරීශචාප ।
හේ වාමදේව භව රුද්ර පිනාකපාණේ
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 2 ॥
හේ නීලකංඨ වෘෂභධ්වජ පංචවක්ත්ර
ලෝකේශ ශේෂවලය ප්රමථේශ ශර්ව ।
හේ ධූර්ජටේ පශුපතේ ගිරිජාපතේ මාං
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 3 ॥
හේ විශ්වනාථ ශිව ශංකර දේවදේව
ගංගාධර ප්රමථනායක නංදිකේශ ।
බාණේශ්වරාංධකරිපෝ හර ලෝකනාථ
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 4 ॥
වාරාණසීපුරපතේ මණිකර්ණිකේශ
වීරේශ දක්ෂමඛකාල විභෝ ගණේශ ।
සර්වජ්ඤ සර්වහෘදයෛකනිවාස නාථ
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 5 ॥
ශ්රීමන්මහේශ්වර කෘපාමය හේ දයාළෝ
හේ ව්යෝමකේශ ශිතිකංඨ ගණාධිනාථ ।
භස්මාංගරාග නෘකපාලකලාපමාල
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 6 ॥
කෛලාසශෛලවිනිවාස වෘෂාකපේ හේ
මෘත්යුංජය ත්රිනයන ත්රිජගන්නිවාස ।
නාරායණප්රිය මදාපහ ශක්තිනාථ
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 7 ॥
විශ්වේශ විශ්වභවනාශක විශ්වරූප
විශ්වාත්මක ත්රිභුවනෛකගුණාධිකේශ ।
හේ විශ්වනාථ කරුණාමය දීනබංධෝ
සංසාරදුඃඛගහනාජ්ජගදීශ රක්ෂ ॥ 8 ॥
ගෞරීවිලාසභවනාය මහේශ්වරාය
පංචානනාය ශරණාගතකල්පකාය ।
ශර්වාය සර්වජගතාමධිපාය තස්මෛ
දාරිද්ර්යදුඃඛදහනාය නමඃ ශිවාය ॥ 9 ॥
ඉති ශ්රීමත්පරමහංසපරිව්රාජකාචාර්යස්ය ශ්රීගෝවිංදභගවත්පූජ්යපාදශිෂ්යස්ය ශ්රීමච්ඡංකරභගවතඃ කෘතෞ ශ්රීශිවනාමාවළ්යෂ්ටකං සංපූර්ණම් ॥
𑌶𑌿𑌵 𑌨𑌾𑌮𑌾𑌵𑌳𑍍𑌯𑌷𑍍𑌟𑌕𑌂 (𑌨𑌾𑌮𑌾𑌵𑌳𑍀 𑌅𑌷𑍍𑌟𑌕𑌂)
This document is in Grantha language.
𑌹𑍇 𑌚𑌂𑌦𑍍𑌰𑌚𑍂𑌡 𑌮𑌦𑌨𑌾𑌂𑌤𑌕 𑌶𑍂𑌲𑌪𑌾𑌣𑍇
𑌸𑍍𑌥𑌾𑌣𑍋 𑌗𑌿𑌰𑍀𑌶 𑌗𑌿𑌰𑌿𑌜𑍇𑌶 𑌮𑌹𑍇𑌶 𑌶𑌂𑌭𑍋 ।
𑌭𑍂𑌤𑍇𑌶 𑌭𑍀𑌤𑌭𑌯𑌸𑍂𑌦𑌨 𑌮𑌾𑌮𑌨𑌾𑌥𑌂
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ 1 ॥
𑌹𑍇 𑌪𑌾𑌰𑍍𑌵𑌤𑍀𑌹𑍃𑌦𑌯𑌵𑌲𑍍𑌲𑌭 𑌚𑌂𑌦𑍍𑌰𑌮𑍌𑌳𑍇
𑌭𑍂𑌤𑌾𑌧𑌿𑌪 𑌪𑍍𑌰𑌮𑌥𑌨𑌾𑌥 𑌗𑌿𑌰𑍀𑌶𑌚𑌾𑌪 ।
𑌹𑍇 𑌵𑌾𑌮𑌦𑍇𑌵 𑌭𑌵 𑌰𑍁𑌦𑍍𑌰 𑌪𑌿𑌨𑌾𑌕𑌪𑌾𑌣𑍇
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ 2 ॥
𑌹𑍇 𑌨𑍀𑌲𑌕𑌂𑌠 𑌵𑍃𑌷𑌭𑌧𑍍𑌵𑌜 𑌪𑌂𑌚𑌵𑌕𑍍𑌤𑍍𑌰
𑌲𑍋𑌕𑍇𑌶 𑌶𑍇𑌷𑌵𑌲𑌯 𑌪𑍍𑌰𑌮𑌥𑍇𑌶 𑌶𑌰𑍍𑌵 ।
𑌹𑍇 𑌧𑍂𑌰𑍍𑌜𑌟𑍇 𑌪𑌶𑍁𑌪𑌤𑍇 𑌗𑌿𑌰𑌿𑌜𑌾𑌪𑌤𑍇 𑌮𑌾𑌂
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ 3 ॥
𑌹𑍇 𑌵𑌿𑌶𑍍𑌵𑌨𑌾𑌥 𑌶𑌿𑌵 𑌶𑌂𑌕𑌰 𑌦𑍇𑌵𑌦𑍇𑌵
𑌗𑌂𑌗𑌾𑌧𑌰 𑌪𑍍𑌰𑌮𑌥𑌨𑌾𑌯𑌕 𑌨𑌂𑌦𑌿𑌕𑍇𑌶 ।
𑌬𑌾𑌣𑍇𑌶𑍍𑌵𑌰𑌾𑌂𑌧𑌕𑌰𑌿𑌪𑍋 𑌹𑌰 𑌲𑍋𑌕𑌨𑌾𑌥
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ 4 ॥
𑌵𑌾𑌰𑌾𑌣𑌸𑍀𑌪𑍁𑌰𑌪𑌤𑍇 𑌮𑌣𑌿𑌕𑌰𑍍𑌣𑌿𑌕𑍇𑌶
𑌵𑍀𑌰𑍇𑌶 𑌦𑌕𑍍𑌷𑌮𑌖𑌕𑌾𑌲 𑌵𑌿𑌭𑍋 𑌗𑌣𑍇𑌶 ।
𑌸𑌰𑍍𑌵𑌜𑍍𑌞 𑌸𑌰𑍍𑌵𑌹𑍃𑌦𑌯𑍈𑌕𑌨𑌿𑌵𑌾𑌸 𑌨𑌾𑌥
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ 5 ॥
𑌶𑍍𑌰𑍀𑌮𑌨𑍍𑌮𑌹𑍇𑌶𑍍𑌵𑌰 𑌕𑍃𑌪𑌾𑌮𑌯 𑌹𑍇 𑌦𑌯𑌾𑌳𑍋
𑌹𑍇 𑌵𑍍𑌯𑍋𑌮𑌕𑍇𑌶 𑌶𑌿𑌤𑌿𑌕𑌂𑌠 𑌗𑌣𑌾𑌧𑌿𑌨𑌾𑌥 ।
𑌭𑌸𑍍𑌮𑌾𑌂𑌗𑌰𑌾𑌗 𑌨𑍃𑌕𑌪𑌾𑌲𑌕𑌲𑌾𑌪𑌮𑌾𑌲
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ 6 ॥
𑌕𑍈𑌲𑌾𑌸𑌶𑍈𑌲𑌵𑌿𑌨𑌿𑌵𑌾𑌸 𑌵𑍃𑌷𑌾𑌕𑌪𑍇 𑌹𑍇
𑌮𑍃𑌤𑍍𑌯𑍁𑌂𑌜𑌯 𑌤𑍍𑌰𑌿𑌨𑌯𑌨 𑌤𑍍𑌰𑌿𑌜𑌗𑌨𑍍𑌨𑌿𑌵𑌾𑌸 ।
𑌨𑌾𑌰𑌾𑌯𑌣𑌪𑍍𑌰𑌿𑌯 𑌮𑌦𑌾𑌪𑌹 𑌶𑌕𑍍𑌤𑌿𑌨𑌾𑌥
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ ॥
𑌵𑌿𑌶𑍍𑌵𑍇𑌶 𑌵𑌿𑌶𑍍𑌵𑌭𑌵𑌨𑌾𑌶𑌕 𑌵𑌿𑌶𑍍𑌵𑌰𑍂𑌪
𑌵𑌿𑌶𑍍𑌵𑌾𑌤𑍍𑌮𑌕 𑌤𑍍𑌰𑌿𑌭𑍁𑌵𑌨𑍈𑌕𑌗𑍁𑌣𑌾𑌧𑌿𑌕𑍇𑌶 ।
𑌹𑍇 𑌵𑌿𑌶𑍍𑌵𑌨𑌾𑌥 𑌕𑌰𑍁𑌣𑌾𑌮𑌯 𑌦𑍀𑌨𑌬𑌂𑌧𑍋
𑌸𑌂𑌸𑌾𑌰𑌦𑍁𑌃𑌖𑌗𑌹𑌨𑌾𑌜𑍍𑌜𑌗𑌦𑍀𑌶 𑌰𑌕𑍍𑌷 ॥ ॥
𑌗𑍌𑌰𑍀𑌵𑌿𑌲𑌾𑌸𑌭𑌵𑌨𑌾𑌯 𑌮𑌹𑍇𑌶𑍍𑌵𑌰𑌾𑌯
𑌪𑌂𑌚𑌾𑌨𑌨𑌾𑌯 𑌶𑌰𑌣𑌾𑌗𑌤𑌕𑌲𑍍𑌪𑌕𑌾𑌯 ।
𑌶𑌰𑍍𑌵𑌾𑌯 𑌸𑌰𑍍𑌵𑌜𑌗𑌤𑌾𑌮𑌧𑌿𑌪𑌾𑌯 𑌤𑌸𑍍𑌮𑍈
𑌦𑌾𑌰𑌿𑌦𑍍𑌰𑍍𑌯𑌦𑍁𑌃𑌖𑌦𑌹𑌨𑌾𑌯 𑌨𑌮𑌃 𑌶𑌿𑌵𑌾𑌯 ॥ ॥
𑌇𑌤𑌿 𑌶𑍍𑌰𑍀𑌮𑌤𑍍𑌪𑌰𑌮𑌹𑌂𑌸𑌪𑌰𑌿𑌵𑍍𑌰𑌾𑌜𑌕𑌾𑌚𑌾𑌰𑍍𑌯𑌸𑍍𑌯 𑌶𑍍𑌰𑍀𑌗𑍋𑌵𑌿𑌂𑌦𑌭𑌗𑌵𑌤𑍍𑌪𑍂𑌜𑍍𑌯𑌪𑌾𑌦𑌶𑌿𑌷𑍍𑌯𑌸𑍍𑌯 𑌶𑍍𑌰𑍀𑌮𑌚𑍍𑌛𑌂𑌕𑌰𑌭𑌗𑌵𑌤𑌃 𑌕𑍃𑌤𑍌 𑌶𑍍𑌰𑍀𑌶𑌿𑌵𑌨𑌾𑌮𑌾𑌵𑌳𑍍𑌯𑌷𑍍𑌟𑌕𑌂 𑌸𑌂𑌪𑍂𑌰𑍍𑌣𑌮𑍍 ॥
Sponsored by: Srinivas Vadarevu - Principal Applied Scientist Lead, Microsoft Bing, Sunnyvale, CA - USA.